________________
अत्याणी माया
उद्देशक ः १, मूलं:३५, भा. ९२९] [भा.९२९] आवस्स्याइंकाउं, सो पुच्वाइंतुनिरवसेसाई।
अत्थाणी मज्झगतो,पेच्छइकजाई जुवराया ।। वृ-यो नामप्रातरुत्थाय पूर्वाणि प्रथमानिआवश्यकानिशरीरचिन्तादेवतार्चनादीनि निरवशेषाणि कृत्या आस्थानिकामध्यगतः सन् कार्याणिप्रेक्षतेचिन्तयतिसयुवराजः, महत्तरकलक्षणमाह[भा.९३०] गंभीरो मद्दवितो, कुसलो जाइ विनयसंपन्नो ।
जुवरणाए सहितोपेच्छइ कज्जाइमहत्तरओ ।। वृ-यो गम्भीरो लब्धबुद्धिमध्यभागो मार्दवितो मार्दवोपेतः सञ्जातं मार्दवमस्येति तारकादि दर्शनादितप्रत्ययः । कुशनः सकलनीतिशास्त्रदक्षो जातिविनयसम्पन्नो युवराजेन सहितः सन् प्रेक्षते कार्याणि राज्यकार्याणिसमहत्तरक इति, अमात्यलक्षणमाह[भा.९३१] सजनवयं पुरवरं चिंततो अत्थइ नरवतिंच ।
ववहारनीतिकुशलो, अमच्चाएयारिसोअहवा ।।। वृ-यो व्यवहारकुशलो नीतिकुशलचसन सजनपदंपुखरं नरपतिंचचिन्तयन्नवतिष्ठतेसएताहशो भवति अमात्यः । अथवायो राज्ञोऽपिशिक्षा प्रयच्छतिसअमात्यस्तथा चैतदेवसविस्तरंभावयिपुराह[भा.९३२] राया पुरोहितोवासंघिल्लातो नगरंमि दोवि जना ।
अंतेरे धरिसिज्जा, अमच्चेणं खिंसियादोवि ।। वृ-राजा पुरोहितश्च वाशब्दः समुच्चये । एतौ द्वावपि जनौ 'संघिल्लाउत्ति संघातवन्तौ परस्परं मद्दु कावित्यर्थः नगरेवर्तेतेतीच तथावर्तमानावन्तःपुराभ्यांनिजनिजकलत्रेणधर्पितो अमात्येन च द्वावपि खिंसितो, निन्दापुरस्सर शिक्षितावित्वर्थः । एष गाथाक्षरार्थः ।। भावार्थः कथानकादवसेयस्तच्चेदम्'एगोराया ।तस्स पुरोहितो ।तेसिंदोहविभजातोपरोप्परंभगिणीतो । अन्नया तेसिंसमुल्लावो जातो । राय भजाभणइ-'ममवस्सोराया' । पुरोहितभन्जा भणइ-‘ममवस्सोबंभणो' तोपेच्छामोकयराए वस्सो पती, । ततोपुरो हितभजाएभत्तं उवसाहित्तारनोभजाभगिनी निमंतिया । रत्तिंपुरोहियभज्जाए पुरोहितो भणितो-'मए उवाइयं कयंजइमम वरो अमुगोसमिन्झि हि, ततो भगिणीए समंतव सिरे भायणकाउं जेमिमि सो य मे वरो संपणो, संपयं तव मूलातो पसायं मग्गामि' पुरोहितो भणति ‘अनुग्गही मे' ततो रायभजाएराउभणितो-'अचरत्तिं तव पिठीए विलग्गिउंपुरोहियघरंवच्चामि, राया भणति अनुगहों में' तहिसारायंपलाणित्तापिठीएविलग्गित्तापुरोहियघरंगंतुंपठित्ता ऊरुहित्तावाहणेत्ति काउंखंभेबद्धो । ततो दोवि जनीतो पुरोहियस्स उवरि मत्थए भायणं काउं पुरोहिएण धरेजमाणे भायणे भुंजंति । राया खंभेबद्धो यहेसियंकरेति, भोत्तुंगया रायभज्जा । ततोरनापुरोहिएणधरसितोमित्तितस्ससिर मुंडावियं अमच्चेणतंसव्वं नायं पभाए गया पुरोहितोय खिंसितो अमुमेवार्थमाह[भा.९३३] छंदानुवत्तिं तुझं मझवीमंसणानिवेखलिणं ।
निसिगमन मरुगथालंधरति जंति ता दोवि ।। वृ-तव वा पतिर्मम वा पतिच्छन्दोनुवर्तीति न विमर्शव्यतिरेकेण ज्ञातुं शक्यते ततो मीमांसा परीक्षाकर्तुमारब्धा । तत्र राजभार्यया नृपे खलीनमारोपितं । तोत निशि रात्रौ पुरोहितगृहे गमनं, ततो मरुको ब्राह्मणः पुरोहितः शिरसास्थालं धरति । तत्र द्वावपि भुजाते । एष गाथाक्षयोजना । भावार्थोऽनन्तरमेव कथितः । अथ कथममात्यो द्वावपि तौ शिक्षितवान्तत आह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org