________________
२९०
व्यवहार - छेदसूत्रम्-१- १/३२ साधूनां प्रत्यक्षं परोक्षं वा कुत्र कुर्यादित्याह[भा.९१०] अंतो उवस्सएछड्डुणा उबहिगामपासेवा ।
बिइयं गिलाणलोए कियकम्मसरीरमादिसु ।। वृ-उपाश्रयस्यान्तर्मध्येलिंगस्सछड्डणापरित्यागः क्रियतेयदिवाबहिरुपाश्रयात् । अथवाग्राममध्ये यदि वा ग्रामस्य पार्श्वे आसनप्रदेशेऽथवा तत्रैवाचार्यस्य समीपे इदमवधावन-काले लिङ्गस्योज्झनं अपवादतो अवधावनाभावेऽपि भवति । तथा चाह-द्वितीयपदमपवादपदं लिङ्गस्योज्झने ग्लानलोके म्लानजने शरीरादिषु आदिशब्दादुच्चारपरिठापनापरिग्रहस्तेषु कृतकर्मणि व्यापारे तथा ग्लानस्य शरीरे विश्रामणादिकमुच्चारादिपरिष्ठापनादिकंकुर्वन् खरण्टनादिभयाल्लिङ्गस्य विविक्ते प्रदेशेमोचनं भवतीति सम्प्रत्यवधावनेन लिङ्गस्योज्झने विधिविशेषमाह[..:११] उवसामिए परेण, सयंव समुवठिएउवठवणा ।
तक्खणा चिरकालेणव, दिठंतो अक्खभंगेण !। यू-उपाशवान्तःप्रभृतिषुयेषु स्थानेपुरजोहरणमुक्तंतेषुस्थानेषुतेभ्यः परस्मिन्यान्यस्मिन्स्थाने उपशामितेपरेशोपशमनीतेस्वयं वातथाविधानुकूलकर्मोदयतः उपशमंगतेततः पुनकरणतया तत्क्षणं लिङ्गोज्झनानन्तरं तत्कालं चिरेण वा दीर्घकालेन गुरुसमीपे समुत्थिते नियमत उपस्थापना कर्तव्या नान्यथा प्रवेशनीयः । आह, यदितेन न किञ्चिदपि प्रतिसेवितंततः कस्मादुपस्थाप्यते । अत्र सूरिराहदृष्टान्तोऽत्राक्षभङ्गेन यथा शकटस्याक्षे भग्ने नियमादन्योऽक्षः क्रियत एवं साधोरपि भावाक्षे भने पुनरुत्थापनारूपोभावाक्ष आधीयतेअक्षोधू: पुनरपिपरः प्राह[भा.९१२] मूलगुण उत्तरगुणे असेवमाणस्स तस्स अतियारं ।
तक्खणउवट्टियस्सउ किंकारण दिज्जएमूलं ।। वृ- मूलगुण मूलगुणविषये उत्तरगुणविषये किञ्चिदम्पतीचारं तस्याप्रतिसेवमानस्य कथमप्रतिसेवनेत्यतआह-तत्क्षणंलिङ्गोज्झनानन्तरंतत्कालमपुनः करणतयासमुत्थितस्यनभावाक्षोभग्न इति । किं कारणं तस्मै मूलं दीयते । उपस्थापना क्रियतेसूरिराह[भा.९१३] सेवउ माव वयाणं, अइयारंतहवि देति से मूलं ।
विगडासवाजलम्मिउ, कहंतुनावा न वोडेजा ।। वृ- व्रतानां प्राणातिपातविनिवृत्यादीनामतीचारं सेवतां वा मा वा तथापि से तस्या प्रवचनोपनिषद्वेदिनो मूलं ददति । भावतोऽसंवृताश्रवद्धारतया चारित्रभङ्गात् तत्रैव प्रतिवस्तूपमया. भावनामाह । वियडासवेत्यादिविकटानिअतिप्रकटानिस्थूराणीत्यर्थः ।आश्रवाणिजलप्रवेशस्थानानि यस्याः सा तथारूपा सती नौः कथं तुजले प्रक्षिप्ता न निमज्जेदितिभावः ।आश्रवद्वाराणामतिप्रकटानां भावादेवं साधुरपिभावतोऽनिवारिताश्रवः सन्नशुभकर्मजले निमजतीतिभवतितस्योपस्थापनाहता।
अत्रैव दृष्टान्तान्तरमाह[भा.९१४] चोरिस्सामिति मतिं, जोखलु संधाइफेडए मुद्दे ।
___ अहियंमि विसोचोरो, एमेव इमंपिपासामो ।। वृ-अहंचोरयिष्यामीतिमसिन्धाययःखलुमुद्रांस्फेटयतिसयद्यपितदानीमारक्षकैर्गृहीतत्वादिना कारणेन न किञ्चिदपहतवान्तथापितत्परिणामोपेतत्वादहतेऽपिसचौरोभवति । एवमेव अनेनैव प्रकारेण
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org