________________
२८८
व्यवहार -छेदसूत्रम्-१-१/३१ पुंस्त्वनिर्देशः प्राकृतत्वात्तत्र द्वितीयतृतीयचरमेषुभङ्गयुअशिवादिगतः सन् अन्यत्गृहस्थलिङ्गं यदिवा यस्य देशस्य मध्यन यत्र वा देशे गन्तव्यं तत्र यंऽतिप्रसिद्धाभिक्षुकादयस्तल्लिङ्गं करोति सम्प्रति परिहरतीतियदुक्तं तद्व्याख्यानयति[भा.९०१] परिहरइ उगगमादी विहारठाणाय तेसिलिंगीणं ।
अपुव्वेसा गमितो आवरियत्ते तरोइमंतु ।। वृ-परिहरति उद्गमादीन् दोषान् । तथा तेषां लिङ्गिनां यानि विहारस्थानानि तानि च परिहरति । तत्र अपूर्वेषुस्थानेषु गतः सन् यदि यल्लिङ्गं गृहीतं तदागमेषु कुशलो भवति तदा मा केनापि लिङ्गविडम्बक इतिज्ञात्वा प्रग्रह्य इतिआचार्यत्वमाचार्यकं तद्ग्रंथव्याख्यातृत्वं करोति, अथेतरस्तेषामागमेष्व कुशल्ल स्ततः स इदं करोति, तदेवाह - |भा.९०२) मोनेन जंच गहियं तुकुक्कुडं उभयओ वि अविरुद्धं ।
पच्चयहे उपणामी, जिन पडिमाउमणे कुणति ।। वृ- मौनेन याक्संयमलक्षणेन क्रियां करोति, मौनव्रतित्वमलम्बते इत्यर्थः । यम् विशिष्टसम्प्रदायाद्गृहीतुंकुकुटंविद्यादिना दंभप्रयोगलक्षणंउभयतोऽपिउभयेषामापे साधुचर्याय स्तेषां च लिङ्गिनामविरुद्धं तत्करोति, । तथा समुदानासंभवे तेषामाश्रयेषु गतस्य सतस्तेषां प्रत्ययहेतोः प्रत्ययोत्पादनार्थं बुद्धप्रतिमानां स्तूपानां वा प्रमाणे करणीयतयोपस्थिते जिनप्रतिमा मनसि करोति । किमुक्तं भवति? जिनप्रतिमा मनसि कृत्य तेषां प्रणामकरोति ।।। [भा.९०३) भावेति पिंडवातित्तनेन घेत्तुंच दवइ अपत्ते ।
कंदादि पुग्गलाणय आकारगंएयपडिसेहो ।। वृ- तथा आत्मानं जनेभ्यः पिण्डपातित्वेन भावयति, ततो भिक्षा परिभ्रमणेन जीवति अथावमौदर्यदोषतः परिपूर्णो न भवति, ततो दानशालायां भिक्षुकादिभिः सह पङ्क्त्या समुपविशति । ततः परिपाट्या परिवेषणे जाते सति-अपत्ते इति अत्र प्राकृतत्वात् यकारलोपः । अयंपात्रे तद्गृहीत्वा अन्यत्र विविक्ते प्रदेशे समुद्दिशति । अथान्यत्र गत्वा समुद्देशकरणे तेषां काचित् शङ्का संभाव्यते । ततो भिक्षुकादिभिः एव सह पङ्क्त्योपविष्टः सन् समुद्दिशति । तत्र यदि सचित्तं कन्दादिपुगलं वा मांसापरपर्यायं परिवेषकः परिवेषयति । तदा ममेदमकारकं वैद्येन प्रतिषिद्धमितिवदतातेषां कन्दादीनां पुद्गलस्य च प्रतिषेधः कर्तव्यः । अत्रैव पुद्गल विषयेपवादमीह[भा.९०४] बितियपयं तुगिलाणो निविखव चंकमणादिकुणमाणो ।
लोयं वा कुणमाणो कितिकम्मंवासरीरादी ।। वृ-द्वितीयपदमपवादपदंयदिभाण्डमात्रीपकरणानांनिक्षेपमुफ्लक्षणमेतत् । आदानप्रत्युपेक्षणादिक चकुर्वन्तथाचङ्क्रमणादिदिशब्दादुत्थानादिपरिग्रहःकुर्वन्यदिवालोचकुर्वन् अथवाकृतिकर्मशरीरादे: कुर्वन् यदि ग्लानो भवति तदोपजीव्यं पुद्गलमिति | प्रस्तुतमनुसन्धानमाह[भा.९०५] अह पुन रुसेजा ही तो घेतु विगिंचए जहा विहिना ।
एतुतहिंजवणंकुञ्जाही कारणागाढो ।। वृ• अथ पुनः प्रागुक्तप्रकारेण कन्दादिपुगलानां प्रतिषेधे क्रियमाणे रुष्येयुरिति संभाव्यते, तर्हिगृह्णीयात् गृहीत्वा च यथाविधिना यथोक्ते न विधिना विरिंच्यात् तत् दृष्टिवंचनेनापसार्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org