________________
२७४
व्यवहार - छेदसूत्रम्-१-१/३० चोइए गगदासे दिठंतो पन्नगतिलेहिं ।। वृ- एवमुपशिग्न प्रकारण शय्यातरपिण्डादि प्रतिसेव्य पुनरकारणतयो पस्थितस्य ग्लानादिप्रयोजनेषु प्रतमिताभक्तपानप्रदानादिना सापष्टम्भीकृताःसाधवो येन प्रसर्पितसाधुस्तस्य पद प्रतिसेवालक्षणंहसतिएवमेवमुच्यते । अयमत्रसम्प्रदायोयदिगञ्चरात्रिदिवंदशरात्रिंदिवं यावदिभन्नमास इत्यापनोभवति, ततःसएवमेवमुच्यते, तस्य साधुप्रतर्पणनैवशुद्धिभावात्, अथ मासादिषकमापन्नस्तदन्तिमंएवं हसतियद्यथा यदिद्वीमासावापन्नस्ततएकोमासामुच्यते, एका दीयते, अथत्रीन् मासान तर्हिएको मुच्यतेद्वौमासोदीयतेइत्यादि । अत्रपरोरागद्वेषौचोदयति, यथायूयंरागद्वेषवन्तः । तथाहियेन साधूनां प्रतर्पितं तस्यपदमनुरागतोहासयथ, येन पुनर्न प्रतितर्पितं तस्य द्वेषतः सकलमपि प्रायश्चित्तं परिपूर्णप्रयच्छथ ।सूरिराह-दिलंतो पन्नगतिलेहिन वयंरागद्वेषवन्तस्तथा चात्रदृष्टान्त उपमापन्नकतिलैः तथाहि पन्नकतिला नाम दुर्गन्धितिलाः तेस्थानद्वयेऽपि स्थापिताः । तत्रैके निम्बपुष्पैर्वासिताः, अपरे स्वाभाविकाएव स्थितः ।तत्रयेनिम्बपुष्पैर्वासितास्तेषां दुरभिगन्धो बहुविधेनोपक्रमेणापनेतुंशक्यते । इतरेषां स्तोकेन एवमिहापि ये स्वरूपतः पार्थस्था अपरं च साधुसामाचारीप्रद्वेषतो ग्नानादिप्रयोजनेषु साधूनामप्रतर्पिणोऽवर्णभाषिणश्च ते महता प्रायश्चितेन शुद्धिमासादयन्ति । ये तु पार्श्वस्था अपि कर्मलघुतयासाधुसमाचारनुगताःसाधूनुस्लानादिप्रयोजनेषुप्रतर्पयन्तिश्लाघाकारिणश्चतेस्तोकापराधेन एवमेवशुद्धयन्ति, ।महापराधिनाऽन्तिमपदहास्तः स्तोकेन प्रायश्चित्तेनेति पन्नकतिलाश्चोपलक्षणं तेन सर्वाश्यसर्वाशिरोगाभ्यांधौताधौतशारदपटाभ्यांपन्नकतिलेनचोपमाद्रष्टव्याः तद्यथासर्वमशातीत्येवं शील:सर्वाशीबहुभक्षकोऽसर्वाशी अल्पभोजी,तत्रसर्वाशी रोगी कर्कशया क्रिययाशुद्धिमासादयति । असर्वाशीस्तोकया क्रियया यथावा द्वौ पटौशारदौ तत्रैको वातैवातिप्रतिदिवसंतेन वातेनधून्यते अपरी नएवं तयोर्द्वयोरपि कालक्रमेणमलिनीभूतयार्विधूतपटः स्तोकेनोपक्रमेणशुद्धिमासादयत्यविधूतपटो बहूनोपक्रमेणएवं यः पार्श्वस्थः साधूनामवर्णभाषीसमहताप्रायश्चित्तेनशुद्धिंलभते । इति तस्मै परिपूर्ण प्रायश्चित्तं दीयते । इतरस्य तु साधूनां प्रतर्पणेन वर्णभाषणेन च शुद्धिःसम्भवत्येतदर्थं हास इति साम्प्रतमेतदेव विवरीषुः परः प्रश्नं भावयति[भा.८४५] जो तुझंपडितप्पइ तस्सेगं ठाणगंतुहासेहा |
वड्वेह अप्पडितप्पे इइरागद्दोसियातुब्भे ।। वृ- योऽस्माकं प्रतितर्पयति उपकारं करोति, तस्य एकं स्थानकमन्तिमलक्षणं प्रागुक्तस्वरूपं हासयथ, यः पुनर्न प्रतितर्पयति तस्मिन्नप्रतितप्तदेवस्थानकमन्तिमलक्षणंवर्धयथ । पूर्ण परिपूर्णतस्मै प्रायश्चित्तंदस्थ इत्यर्थः । इत्येवममुनाप्रकारेणयूयंरागद्वेषिका रागद्वेषवन्तः । सम्प्रतियदुक्तंपन्नकतिलैदृष्टान्त इति तद्भावयति[भा.८४६] इहरहवितावचोयग कटुयं तेलं तुपन्नगतिलाणं ।
किं पुन निम्बति हिंभावियाणंभवेखज्जं ।। वृ- इतरथा पिनिम्बकुसुमादि वासनामन्तरेणापि तावत् हेचोदकपन्नकतिलानां दुर्गधितिलानां तैलं कटुकमेव ।तुरेवकारार्थोभिन्नक्रमश्च नखाद्यंभवतीतिभावः । किंपुनस्तेषांपन्नकतिलानां निंबतिलैः तिला इव सूक्ष्मत्वात् निंबतिलाः कुसुमानि स्वस्यतिलानि स्वतिलास्तैर्निम्बकुसुमैरित्यर्थः भावितानां वासितानां तैलंखाद्यं भवेन्नैव भवेदित्यर्थः । एष दृष्टान्तोऽयमुपनयः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org