________________
२५६
व्यवहार - छेदसूत्रम्-१- १/२५ [भा.७७५] पढमाउवस्सयंमि बिइयाबाहिंतइया चउक्कमि ।
सुन्नहरम्मिचउत्थी पंचमियातहमसाणंमि ।। वृ- प्रथमा सत्वभावना उपाश्रये । कथमिति चेत् ? उपाश्रयस्यान्तर्निशि प्रतिमायां प्रतिदिवसमवतिष्ठते । स च तथा च तिष्ठमानो मूषकमार्जारादिस्पर्शनदर्शनादि भयं तावजयति यावत्तत्स्पर्शनादिभावेपिरोमोद्भेदमात्रकरमपिभयं नोपजायते । उक्तंच[भा.७७६] छक्कस्स वक्खइयस्सवमूसियमादीहिं वा निसिचरेहिं । -
जहनविजायइरोमुब्भेओतहवायसोधीरो ।।। वृ-द्वितीया सत्वभावना उपाश्रयस्य बहिरुपरिच्छन्ने । तत्र हि प्रतिमा प्रतिपन्नस्य बहुतरंमार्जारादि भयंसंभवति । ततस्तजयार्थं द्वितीयासत्वभावनातृतीयासत्वभावनाचतुष्केतत्रापिप्रभूततरंत्रिविधं तस्करारक्षकश्वापदादिभ्योभयं चतुर्थीशून्यगृहे,पञ्चमीश्मशाने । तत्रहियथोत्तरंसविशेषासविशेषतरा त्रिविधा बाधा । उक्तंच- .
सविसेसतरा बाहिं तक्कर आरक्खि सावयादीया ।
सुन्नधरमसाणेसुय सविसेसत्तराभवे तिविहा ।। एताभिः पंचभिरपिच सत्वभावनाभिस्तावदात्मानं भावयति यावद्दिवारात्रौ वा देवैरपि भीमरूपैन चालयितुंशक्यते उक्तंच
देवेहि भेसिया अवि दिवाया रातो वभीमरूवेहिं ।
तोसत्तभावनाएवहतिभरं निज्झतो सगलं ।। गता सत्वभावना ।सम्प्रतिसूत्रभावनामाह[भा.७७७] उक्कत्तितो वत्तियातिंसुत्ताईकरेइसोयव्वाइं।
मुहुत्तद्धपोरिसीतो दिने यकाले अहोरत्ते ।। वृ-सोऽधिकृतो प्रतिमाप्रतिपत्तिनिमित्तं परिकर्मकारी साधुः सर्वाण्यपि सूत्राणि उत्कचितापत्कचितानि करोति । किमुक्तं भवति ? उपरितनादारभ्योत्करेणऽधोऽवतरति मूलाद्वा समारभ्य क्रमेणोपर्युपर्यवगाहते । एकान्तरिता लापकग्रहणेन सर्वं मूलादारभ्य तावत्परावर्तयति यावत्पर्यन्तः । तत उपरितनभागादारभ्य गुणितं मुञ्चन् सर्वमगुणितं तावत्पश्चादनुपूर्ध्या गुणयति यावन्मूलमित्यादि । ननु पूर्वमपि तस्य स्वाभिधानमिव सर्वमपि श्रुतं पूर्वादिरूपमतिपरिचितमेव ततः कस्मादेवमिदानीमभ्यस्याति ? उच्यते-कालपरिमाणावबोधनिमित्तं । तथा हि-स तथा सूत्रमाचारनामकनवमपूर्वगततृतीयवस्तूक्तप्रकारेण परावर्तयति । यथा उछवासपरिमाणं यथोक्तरूपमवधारयति । तत उच्छ्रासपरिमाणावधारणात् उवासनिश्वासपरिमाणावधारणं तस्मात्स्तोकस्य स्तोकान्मुहूर्तस्य मुहूर्तेरधपौरुष्याभ्यां पौरुष्याः पौरुषीभिर्दिनानामुपलक्षणमेतत् । रात्रिणां च दिनरात्रीणां च । वाऽहोरात्राणामेवं दिनरात्रिभ्यां मुहर्तार्धात् पौरुषी दिनानि अहोरात्रांश्च काले कालविषये जानाति ! उक्तंच[भा.७७८] जइवियसेवन्नादीसनाममिव परिचियं सुयं तस्स ।
कालपरिमाणहेउं तहावि खलु तज्जयंकुणति ।। [भा.७७९] उस्सासातो पाणूततोयथोवो ततो वियमुहुत्तो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org