________________
२५१
उद्देशक : १, मूलं :२२, [भा. ७५५] प्रायःसर्वं व्यूढंस्तोकं तिष्ठति । अत्रान्तरेच गमनकार्यमधिकृतंसमुत्पत्रंततः आचार्यैरुक्तम्[भा.७५६ निक्खिव ननिक्खिवामी पथिच्चिय देसमेवबोज्झामि ।
असह पुन निक्खिवए झोसंतिमेएज तवसेसं ।। वृ- निक्षिपमुञ्च अधिकृतं परिहारतपः । यतइदंगमनकार्यमिदानी समुत्पन्नं, तत्रसमर्थः सन् प्राह न निक्षिपामि मुञ्चामि यदेनं देशं पथ्येव मार्ग एव वोक्ष्यामि न पथि क्लमं गमिष्यामि शक्तत्वात, असहोऽसमर्थःसन्पुननूनमहंगमिष्यामीतिविचिन्तयन्तंदेशंनिक्षिपति, अथवासे तस्ययदवशेषं स्तोकमव्यूढमवतिष्ठति तत्तस्य संप्रस्थितस्य वाचार्याः प्रसादबुद्धया समस्तं झोषयंति मुञ्चन्ति । यथा महति प्रयोजने त्वं संप्रस्थितो वर्तसे इति मुक्तं प्रसादतस्तवैतत् तपः शेषमिति ! । तदेवं देशस्य वहननिक्षेपण झोषाभाविताः । सम्प्रति सर्वस्य तान् भावयति[भा.७५७) एमेव यसव्वंपिव दूरद्धाणमितंभवे नियमा।
__एमेव सव्वदेसे वाहणझोसा पडिनियत्ते ।। वृ- एवमेव अनेनैव प्रकारेण सर्वमपि बाह्यं निक्षेपणीयं झोषणीयं च भावनीयं, नवरं तद्भवति बाह्यादिकं नियमात् दूराध्वनि । तथाहि-कस्यापिपरिहारतपो दत्तं वोढुंचस प्रवृत्तः । अत्रान्तरेच गमन प्रयोजनमुपजातं,ततआचार्याब्रुवते-'भद्रसमुत्पन्नमिदंगमनप्रयोजनंतस्मानिक्षिपपरिहारतप' इति । समर्थःसन्प्राह-'भगवन्गच्छन्नपिसमर्थोऽहं वोढुंअध्वनोदूरत्वाच्चमार्गेएव समस्तंवोक्ष्यामि । तथा हि-सर्वजघन्यं परिहारतपो मासिकं, तदापन्नोऽसौ, गन्तव्यं चानन्दपुरात् मथुरायां । ततस्तत्तपो मार्ग एव समाप्तिमुपयातीति । असमर्थः पुनर्निक्षिपति यदि वा महत्प्रयोजनमुपस्थितं गरीयांश्चाध्वा एतस्य च प्रयोजनस्यायमेवगुणागरीयस्त्वात् कर्ता । ततःसम्यक्प्रवचनभक्तोऽयं परमदुष्करकारीतिविचिंत्य सूरयः सर्वमपितस्यप्रसादतोमुञ्चति । एवंसर्वस्य वहननिक्षेपझोषाएमवेत्यादि, एवमेव अनेनैवप्रकारेण प्रतिनिवृत्तेः प्रत्यागतस्य देशस्य सर्वस्य वा वाहनाझोषौ वेदितव्यौ । तद्यथा-यदि गच्छता देशो निक्षिप्तस्ततःसदेशः प्रत्यागतेनोह्यते । अथ समस्तंततः सर्वमिति । यदिवाअहोदुष्करमिदंकार्यमनेन कृतमिति परितुष्टाः सूरयो निक्षिप्तंदेशंसर्वंवा मुञ्चति । एवं प्रत्यागतस्य देशसर्ववाहनझोषौ ।अथ कथं देशस्य वा प्रसादतो झोषकरणं, नखलुप्रसादतः पापमुपयातीतितत आह[भा.७५८] वेयावच्चकरणंहोतिअनुग्घातिए विउग्घायं ।
सेसाण अनुग्धाया अप्पच्छंदोववेताणं ।। वृ- यथा अनुद्घातिते परिहारतपसि प्राप्ते वैयावृत्यकराणां सङ्घादिवैयावृत्यप्रवृत्तानामुद्घातिपरिहारतपोभवति ।दानयोग्यवैयावृत्यालम्बनेनतेषामवलम्बितत्वात् । एवंकदाचित्देशकालाद्यपेक्षया देशस्य सर्वस्य वा झोषोऽपि क्रियते । तथा तीर्थकरानुज्ञाप्रवृत्तेः । तथा चोक्तम्-तित्थगरेहि भणियं वेयावच्चकराणां झोसो भवति, अनुद्घातितं उग्घाइयं कज्जइ इति शेषाणां वैयावृत्यालम्बनरहितानामुद्घातिते प्राप्तेऽनुद्घातितमेव दीयते । तथाये वैयावृत्यालम्बनरहिता आत्मच्छंदसा निक्षिपन्तो यदि उद्घातितं वहन्त आसीरन् । तदानुद्घातितं दीयते अथ अनुद्घातितं निक्षिप्तवन्तस्तत उपरितनं तेषां प्रायश्चित्तमिति।
मू. (२३) जे भिक्खू गणाओ अवकम्म एकल्लविहारपडिम उवसंपजिताणं विहरितए पुनो आलोएज्जा पुनो पडिक्कमेजापुना छेयपरिहास्सउवहावेजा ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org