________________
उद्देशक ः १, मूलं : १९, [भा. ६२७]
२१९ प्रायश्चित्तं, तद्यथायद्यैकंसाधुमपहरन्तिस्तेनास्तदा वसतिपालानां प्रायश्चित्तं मूलं, अथ द्वावपहरन्ति । ततोऽनवस्थाप्यंत्रिप्रभृतीनामपहरणेपाराञ्चितं, तथाजधन्योपध्यपहारेपश्चरात्रिंदिवं,मध्यमोपध्यपहारे मासलघ, उत्कष्टोपध्यपहारेचतर्गरुकं, तथा एषणायाघातःप्रेरणमेषणाघातः,सचस्यात । तथाहि भवत्युपधिं पात्रादिकमन्तरेण एषणाघातस्तत एषणा प्रेरणे यत्प्रायश्चित्तं तदापद्यते तेषां वसतिपालानामिति । तथा जायपरिहाणेत्ति या च परिहानि रुपधिमन्तरेण शीतादिबाधितस्य तद्वेषणप्रयतमानस्य वा सूत्रार्थस्य च भ्रंशस्तन्निमित्तकमपि समापद्यते प्रायश्चित्तं, तत्र सत्रपौरुष्या अकरणे मासलघु, अर्थपौरुष्या अकरणेमासगुरु अथोपधिगवेषणलग्नदीर्घकालतः सूत्रनाशयन्ति । ततश्चतुर्लघु अर्थनाशेन चतुर्गुरु, तथा तेषु वसतिपालेषु साधुष्वभिशय्यादिषु गतेषु आदेशानां प्राधूर्णकानां समागतानामध्वपरिश्रान्तानामविश्रामणे या अनागाढा आगाढा वा परितापनोपजायते, तन्निषत्रमपितेषामापद्यतेप्रायश्चित्तं, । एकतरेत्ति तेषुवसतिपालेष्वभिशय्यादिगतेषुयोमुक्तएकतरो वसतिपालः स एको द्वौ वा बहवो वा यद्यागच्छन्तिप्राघूर्णकास्ते सर्वेऽपिनियमतो विश्रमयितव्या इति जिनप्रवचनमनुस्मरन्बहन प्राघूर्णकान आगतान विश्रामयन यदनागाढमागाढंवा परितापनामाप्नोति तन्निमित्तकमपिसमापततितेषां प्रायश्चित्तं, साम्प्रतमस्या एव गाथायाः पश्चार्द्ध व्याख्यानयति । [भा.६२८] आदेसमविस्सामणपरितावणतेसऽवच्छलत्तंच ।
गुरुकरणे विय दोसा, हवंतिपरितावणादीया ।। वृ-आदेशानां प्राघूर्णकानामविश्रामणे गाथायांमकारोऽलाक्षणिकः एवमन्यत्रापि द्रष्टव्यम् । दीर्घाघ्वपरिश्रमतोयदनागाढमागाढंवा परितापनंतथा तेष्वादेशेषुसमागतेषु अवच्छलत्वमवात्सल्यकरणं तन्निष्पन्नं तेषां प्रायश्चित्तं अन्यच्च वसतिपालेष्वभि शय्यादिगतेषु प्राघूर्णकानां समागतानामन्याभावेगुरुःस्वयंवात्सल्यंकरोति । गुरुकरणेऽपिचदोषाभवन्ति परितापनादयस्तथाहिगुरोः स्वयंकरणेसुकुमारतया अनागाढमागाढंवा परितापनं स्यात् । परितापनारोगसमागमे च बहूनां स्वगच्छपरगच्छीयानां सूत्रार्थहानिः श्रावकादीनां धर्मदेशनाश्रवणव्याघातः लोके चावर्णवादो यथा दुर्विनीता एतेशिष्या इतिगतमादेश द्वारमधुना स्नानद्वारमाह-- [भा.६२९] सयकरणमकरणे वा गिलाणपरितावणा यदुहतोवि ।
बालोवहीणदाहो तट्ठमन्नोव आलिते ।। वृ-वसतपिलेष्वभिशय्यादिगतेषु द्विधा तोपिद्वाभ्यामपि प्रकाराभ्यांग्लानस्यपरितापना । तद्यथास्वयं करणेअकरणेवा । तथा हिम्लानो यदि स्वयमुद्वर्तनादिकं करोति तदापितस्यानागाढादिपरितापसंभवः । अथन करोतितथापिपरितापनासम्भवस्ततस्तंनिमित्तं आपद्यतेतेषांप्रायश्चित्तं, अन्यच्चयः पश्चान्मुक्तो वसतिपालः स यदा प्रभूतं ग्लानस्य ग्लानानां वा कर्तव्यं करोति तदा सोऽपि परितापनमनागाढमागाढं वा पद्यते । ततस्तद्धेतुकमपि तेषां प्रायश्चित्तम् । गतं ग्लानद्वारमधुनाज्झामणद्वारमाह-वालोवहीण इत्यादि तेषु सर्वेषु वसतिपालेषु बालं वसतिपालं मुक्त्वा अभिशय्यामभिनैषेधिकी वा गतेषु अनिकायेन प्रदीप्ते उपाश्रये बालानामुपधीनां च दाहो भवेत् । तत्र यद्येकोऽपि साधुर्मियते तदा चरमं पाराञ्चितंप्रायश्चित्तम् । अथ न म्रियते किंतुदाहे आगाढमनागाढंवा परितापनमाप्नोति तदा तन्निष्पन्नं प्रायश्चित्तं, अथोपधिर्जघन्यो मध्यम उत्कृष्टो वा दह्यते ततस्त निष्पन्न प्रायश्चित्तट्ठमन्नोवत्तितदर्थबालनिस्तारणार्थंउपधिनिस्तरणार्थंवा अन्यः प्रविशेत् । तदाकदाचित्सोऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org