________________
उद्देशकः १, मूलं: १९. [भा. ६१९] . .
२१७ परस्पररक्षणपरायणाः कथं पारिहारिकत्वं समापन्ना इति, अत्राचार्य आहभा.६२०] चोयग बहुउप्पत्तीजोहाव जहातहासमणजोहा ।
दव्वच्छलणेजोहा, भावच्छलणेसमणजोहा ।। वृ-हेचोदकपरीषहाणामसहनेनश्रोत्रेन्द्रियादिविषयेष्विष्टानिष्टेषुरागद्वेषाभिगमनतोवापरिहारतपः प्रायश्चित्तस्थानापत्त्या बहूनां पारिहारिकाणामुत्पत्ति विरुद्धा अथवा यथायोधाः सन्नद्धबद्धकवचा अपि रणप्रविष्टाः प्रति पन्थिपुरुषैस्तथाविधं कमप्यवसरमवाप्य देशतः सर्वतो वा च्छल्यन्ते तथा श्रमणयोधा अपि मूलगुणोत्तरगुणेष्वत्यन्तमप्रमत्ततया यतमाना अपिच्छलनामाप्नुवन्ति । सा च च्छनणाद्विधा-द्वव्यतोभावतश्च ।द्रव्यतश्छलनाखङ्गादिभिर्भावतः परीषहोपसर्गाद्यैः । तत्रद्रव्यच्छलने द्रव्यतच्छलनविषयायोधारणेप्रविष्टाभटाः ।भावच्छलनेभावच्छलनविषया श्रमणयोधाः ।सम्प्रति यदुक्तं यथायोधास्तथा श्रमणयोधा इतितत्व्याख्यानयति[भा.६२१) आवरिया विरणमुहे जहाच्छलिजंतिअप्पमत्ता वि ।
च्छलनावि होइ दुविहा जीयंतकरी य इयरीय ।। वृ.यथायोधाआवृताअपिसन्नद्धसन्नाहाअपिअप्रमत्ता अपिचरणमुखेप्रविष्टाः प्रतिमटै छल्यन्ते। सा चच्छलना द्विधा-जीवितान्तकरी इतरा च । तत्र यया जीवितात् व्यपरोप्यतेसा जीवितान्तकरी | यया तुपरितापनाद्यापद्यतेनापद्रावणंसा इतरा[भा.६२२] मूलगुण उत्तरगुणेजयमाणा विहुतहा छलिजंति ।
भावच्छलनाएजतिसा वियदेसे यसव्वेय ।। वृ-तथा यतयो रागादिप्रतिपक्षभावनासन्नहन्या (सन्नाह) सन्नद्धा यथागमं मूलगुणेषूत्तरगुणेषु चात्यप्रमत्ततया यतमाना अपिह निश्चित्तं भावच्छलनया परीषहोपसर्गादिभिः सन्मार्गच्यावनरूपया च्छल्यन्ते, । सापिच भावच्छलना द्विषा-देशतः सर्वतश्च । तत्र यया तपोऽर्ह प्रायश्चित्तमापद्यते, सा देशतो भावच्छलना, यया मूलमाप्नोति सा सर्वत एवं परिहारियाहरियहोज बहुयतो ते एगतो निसीही अमिसिजं वा विवेएज्जा यतो रणे प्रविष्टा योधा इव श्रमणयोधा अपि परीषहादिभिश्छल्यन्ते । तत एवमुक्ते न प्रकारेण बहवः पारिहारिका अपरिहारिकाश्च भवेयुस्तदेवं पारिहारिकापारिहारिकबहुत्वमुपपाद्याधुना सूत्रावयवान् व्याचिख्यासुराह-ते एणं तो इत्यादि तेबहवः पारिहारिका अपरिहारिका वा एकान्तत एकान्ते विविक्ते प्रदेशे प्रत्यासन्ने दूरतरे वा नैषेधिकीममिशय्यां वापि अभिनिषद्यामपि चेतयेयुर्गच्छेयुः, गन्तुमिच्छेयुरित्यर्थः । तत्रका नैषेधिकी का वा । अभिशय्येति व्याख्यानयति[भा.६२३] ठाणं निसीहियत्तियएगढ़ जत्थ ठाणमेवेगं ।
चेतेति निसिदियावा सुत्तत्थ निसीहिया साउ ।। [भा.६२४] सज्झायंकाऊणं निसीहियातो निसिं चिय उवेति ।
अभिवसिउंजत्थ निसिं, उवेतिपात्तोतईसेञ्जा ।। वृ- तिष्ठन्ति स्वाध्यायव्यापृता अस्मिन्निति स्थानं, निषेधेन स्वाध्यायव्यतिरिक्तशेषव्यापारप्रतिषेधेन निर्वृता नैषेधिकी, । ततः स्थानमिति वा नेषेधिकीति वा एगट्ठमिति एकार्थ, द्वावप्येतो तुल्यार्थावितिभावः, व्युत्पत्यर्थस्य द्वयोरप्यविशिष्टत्वात् । तत्रयत्रस्थानमेव स्वाध्यायनिमित्तमेकं नतुऊर्ध्वंस्थानं त्वम्वर्तनस्थानं वाचेतयन्तिनिशिरात्रौ दिवा वासासूत्रार्थहेतुभूतानैषेधिकी, सूत्रार्थ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org