________________
उद्देशक : १, मूलं : १४. [भा. ३६०]
१२७. स्थापनायां जघन्यापंचाहिका आरीपणा, ततोन्या दशदिना ततोन्या पाक्षिकी, ___ एवं विशिकां स्थापनाममुंचता पंच पंच परिवर्धयता तावन्नेयं, यावत्पष्ठिशतदिनमाना सर्वोत्कृष्टा, द्वात्रिंशत्तमा आरोपणा, अस्यांद्वात्रिंशदारोपणास्थानानि पूर्वस्थापनातोऽस्यां पंचकपरिवृद्धरत पंचानां त्रुटितत्वात, पंचविंशतिदिनायां स्थापनायांजधन्यापंचाहिका आरोपणा,ततोऽन्यामध्यमा दशदिना. ततोप्यन्या पाक्षिकी, एवं पंचविंशतिदिनानां स्थापनाममुंचता पंच पंच परिवर्धयता तावन्नेयं, यावत्पंचपंचाशद्दिनशतमाना सर्वोत्कृष्टा एकत्रिंशत्तमा आरोपणा, एवमुत्तरोत्तरस्थापनास्थानसक्रांतावंतिममंतिमं स्थानं परिहरता तावनेयं, यावत् पंचसप्ततिरात्रिंदिवशतमानायां स्थापनायामेकैव जघन्यापंचाहिकारोपणेति,तथापंचाहिकायामारोपणायां जघन्या पाक्षिकी स्थापना,ततोऽन्या मध्यमा विंशतिदिना, ततोप्यन्या पंचविंशतिदिना, एवं पंचाहिकामारोपणामपरित्यजता पंच पंच परिवर्धयता तावद्गंतव्यं, यावत् पंचसप्ततिदिनशतमाना सर्वोत्कृष्टा त्रयस्त्रिंशत्तमा स्थापना, तथा दशाहिकायामारोपणायां जघन्यापाक्षिकी स्थापना ततोऽन्या मध्यमा विंशतिदिना ततोप्यन्या पंचविंशतिदिना एवं दशाहिकामारोपणाममुंचता पंच पंच परिवर्धयता तावद्नंतव्यं, यावत् सप्ततिदिनशतमाना सर्वोत्कृष्टा, द्वात्रिंशत्तमास्थापना, अस्यांद्वात्रिंशदेवस्थापनास्थानानि, पूर्वारोपणाताऽस्यामारोपणायां पंचकवृद्धरते पंचानां त्रुटितत्वादेवमुत्तरोत्तरारोपणास्थानसंक्रांतावंतिममंतिमं स्थानं परिहरता तावद्तव्यं, यावत् पंचषष्टिदिनाशतमानायां त्रयस्त्रिंशत्तमायाभारोपणायामेकैव जघन्या पाक्षिकी स्थापनेति ।।
तथातृतीयेस्थापनास्थानेजघन्यापंचाहिकास्थापना, ततः पंचानांप्रक्षेपोऽन्यामध्यमादशदिना, ततोपि पंचकप्रक्षेपेऽन्या पाक्षिकी एवं पंच प्रक्षिपता तावद्वंतव्यं, यावत् पंचसप्ततिरात्रिंदिवशतप्राण पंचत्रिंशत्तमा स्थापनेति, तथा तृतीये स्थाने जघन्यारोपणा पंचदिना, ततः पंचकप्रक्षेपेऽन्या मध्यमा दशदिना, ततोपि पंचकप्रक्षेपेऽन्या पाक्षिकी एवं पंच पंच प्रक्षिपता तावदंतव्यं, यावत्पंचसप्तति दिनशतमानासर्वोत्कृष्टापंचत्रिंशत्तमा आरोपणेति, संप्रतिसंवेधभावना पंचदिनायां स्थापनायां जघन्या आरोपणा पंचदिना, ततोऽन्या मध्यमा दिनदशकमाना ततोपि अन्या पाक्षिकी, एवं पंचदिनां स्थापनाममुंचता पंच पंच परिवर्धयता तावन्नेयं,यावत पंचत्रिंशत्तमा सप्ततिदिनशतमाना सर्वोत्कृष्टा आरोपणा,अस्यांपंचत्रिंशदारोपणास्थानानि,तथादशदिनायांस्थापनायांजघन्यापंचाहिका आरोपणा, ततोऽन्या दशदिना,ततोप्यन्यापाक्षिकी, एवंदशदिनांस्थापनाममुंचतापंचपंचपरिवर्धयता तावदंतव्यं, यावदुत्कृष्टा चतुस्विंत्तमा सप्ततिदिनशतमाना आरोपणेति, अस्यां चतुत्रिंशदारोपणास्थानानि, एवमुत्तरोत्तरस्थापनास्थानसंक्रांतो अंतिममंतिमं स्थानं परिहरता तावद्यातव्यं, यावत्पंचसप्ततिदिनशतमानायां स्थापनायामेकैव जघन्या पंचदिना आरोपणेति; तथा पंचदिनायामारोपणाया जघन्या पंचदिना स्थापना, ततोऽन्या मध्यमा दशदिना, ततोप्यन्या पंचदशदिना एवं पंचदिनामारोपणामपरित्यजतापंच पंच परिवर्धयता तावद्तव्यं, यावत् पंचसप्ततिदिनशतमाना सर्वोत्कृष्टा पंच त्रिंशत्तमा स्थापना,ततोदशदिनायामारोपणायांजघन्यापंचदिनास्थापनाततोऽन्या पंचदिनास्थापना ततोऽन्या मध्यमा च दशदिना स्थापना, ततोऽन्या पंच दशदिना एवं दशदिनामारोपणाममुंचता पंच पंच परिवर्धयमानेन तावद्तव्यं, यावत् सप्ततिदिनशतमाना सर्वोत्कृष्टा चतुत्रिंशत्तमा स्थापना, एवमुत्तरोत्तरारोपणास्थानसंक्रांतावंतिममंतिमस्थानंपरिहरता तावन्नेयं, यावत्पंचसप्ततिदिनशतमानायां पंचत्रिंशत्तमायामारोपणायामकैव जघन्या पंचदिना स्थापनेति, चतुर्थे स्थाने स्थापनास्थाने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org