________________
११६
व्यवहार - छेदसूत्रम्-१ - १/१० एकवेलायां विकटविष्यामो येनैकमेव मासिकादिकं लप्सामहे इति यत् एवं कुर्वन् चोदक! लप्स्यसे महांतमपराधं, खल्वाटेखड्डुकां ददान इव, अत्र दुवेव खल्लाडा इत्यस्यावसरः द्वौखल्वाटावत्र दृष्टांतः । एगो खल्लाडो तंबोलवाणियउ पन्ने विकिणइ सो एक्कण चारभडपोट्टेण पन्ने मगिती अरे खलाडवाणिया पन्ने देहि, तेन सकसाएण न दिन्ना । अन्ने भणंति थोवा दिन्ना, ततो तेन रूसिएण चारभटपोट्टेण खल्लाडे सिरे खड्डुगा दिन्ना, टक्कर दिनेति वुत्तं भवति, वाणीएण चिंतियं, जइकलहेमितोमएसदूमितो मारेञ्जा, सम्हा उवाएणवेरनिजामणं करेमि, एवं चिंतिऊणातंबोलवाणिएण उद्वित्ताहत्थोसेमलिओ, वत्थजुयलं दिन्नं, पाएसुपडिओ बहु चसेतंबुलं दिन्नं | चारभडपोट्टो पुच्छति, किं कारणं न तुमंझट्टो, पच्चुलं मर्म पूएसि, पाएसु य पडिसित्ति, वाणिएणा भणियं अम्ह विसए सव्वखल्लाडाणमेरिसा चेव ठिती, चारभडपोट्टेण, चिंतियं,लद्धोमए जीवणोवाओ, ततोपुनोविचिंतियंतारिसस्सखटुगंदेमिजोमं अदरिदं करेजा, ताहेतेन एगस्स ठकुरस्सखल्लाङगस्सखडुगा दिन्ना, तेन मारितोएतदेवाह - [भा.३३८] खल्लाडगंमिखुड्डगा दिन्ना तंबोलियस्सएगेन;
सक्कारिता जुयलं दिन्नं बिइएण वोरवितो। वृ-एकेन चारभटपोतेन तांबूलिकस्य शिरसि खल्वाटे खटुका टक्कारा दत्ता, ततस्तेन वणिजा तांबूलिकेन सत्कार्य तस्मै वस्त्रयुगलं दत्तं, द्वितीयेन खल्वाटेन व्यपरोपितो मारितः एप दृष्टांतोऽयमर्थोपनयः ।। [भा.३३९] एवं तुमंपिचोयग, एक्कसि पडिसेविऊण मासेणं,
मुव्विहसि बिइयगं, पुन लभिहिसि मूलं तुपच्छित्तं ।। वृ- एवं त्वमपि चोदक एक्कसि एकवारं बहूनि मासिकानि स्थानानि प्रतिसेव्य एकवेलायां सर्वाण्यप्यालोचितानीति मासेन मुक्तो द्वितीयवारमुपेत्य प्रतिसेव्य तथालोचयन् लक्षितस्वभावो मूलं तु शब्दात्च्छेदंवा लप्स्यसे, यथा लब्धवान् चारभटो मरणं अन्यच्च स चारभटो वा इह एकं प्राप्तवान्त्वं पुनः संसारे अनेकानि मरणानि प्राप्स्यसि, तस्मात् प्रतिसेवकपरिणामानुरूप एषप्रायश्चित्त दानविधिर्नालोचनामात्रविशेपकृत इति नान्यथा प्रसंजनीयः एतदेवाह - [भा.३४०] असुहपरिणामजुत्तेण सेविए एगमेगमासोउ;
दिग्जइयबहसुएगो सुहपरिणामो जया सेवे । वृ-अशुभपरिणामयुक्तेनासेविते निष्कारणामयतनया प्रतिसेविते इत्यर्थः । एतस्मिन् मासे एको मासः परिपू! दीयते, दुष्टाध्यवसायेन प्रतिसेवनात पुनः प्रत्यावृत्तेरभावाच्च, यदा पुनः शुभपरिणामः सेवते, पुष्टमालंबनमालंब्य प्रतिसेवते, इत्यर्थः दुष्टाध्यवसायेन वा सेवित्वा पश्चाबह्वात्मनिंदनं करोति, तस्य बहुष्वपि मासेपुप्रतिसेवितेष्येकोमासोदीयते, इहकश्चित्दंडदानादात्मानमपभ्राजनास्थानंदुःखितं मन्येत, तंप्रति दंडदानानफलमाह - [भा.३४१] दिनमदिन्नोदंडो, सुहदुहजननो उदोहवरगाणं;
साहुणं दिन्नसुहो अदिन्नसोक्खो गिहत्थाणं । वृ-द्वौ वर्गौतद्यथा - साधुवर्गोगृहस्थवर्गश्च, तयोर्द्वयोर्वर्गयोदडोदत्तो, दत्तश्च यथायोगंसुखदुःख जननः तत्र साधूनांदत्तः सन्दंडः सुखहेतुरदत्तःसन्दुःखकारणमिति सामर्थ्यात् गम्यते गृहस्थानामदत्तः सन सुखावहो दत्तः सन्दुःखावह इति सामर्थ्यात् प्रत्येयं कस्मादेवमिति चेदत आह -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org