________________
५२१
उद्देशकः-१०, मूलं-२५२, [भा. ४५५७ ]
२ निवसति भूमीए न य धावति तस्य पुरतो उ।। वृ. द्वितीयः पुरुषोऽहमपि राजवंशिक इति गर्वात् न कमप्यर्थं राज्ञः प्रयोजनं करोति । जातिकृलमानी सन्मानं च भूयांसमात्मानि करोति न च भूमौ निवसति, न च तस्य राज्ञाः पुरतो धावति। तृतीयमाहभा.[४५५८] सेवति नितोविदिनेवि आसनेपेसितो कुणइ अटुं।
बिइओभयकरो तइउ जुज्जइ य रणे समाभट्ठो॥ वृ. तृतीय पुरुषो राजानं प्रथमपुरुषवत् सेवते नवरमश्वस्य पुरतो न धावति किन्तु पृष्टस्तथा ऊर्ध्वस्थितः सेवते, वितीर्णे आसने स्थितोऽप्युपविष्टोऽपि आसने सेवते, न भूमौ निषीदति। तथा प्रेषितः सन् अर्थं करोति नाप्रेषितो मानवशादिति । एवमेष उभयकर:, रणे न राजपुत्र इति समाभाषितो युध्यते। भा.[४५५१] उभयनिसेहो चऊत्थो वेइय चउत्थेहि तत्थ न उलद्धा।
विती इयरेहि लद्धा दिटुं तस्सुवणतो उ। वृ. चतुर्थे पुरुषे उभयस्य अर्थस्य मानस्य च निषेधः । तत्र द्वितीयचतुर्थाभ्यानं वृत्तिर्लब्धा दृष्टान्तस्य एव वक्ष्यमाण उपनयस्तमेवाहभा.[४५६०] एमेवायरिस्स वि कोइ अटुं करेइ न व मानं।
- अट्ठो उ उच्चमाणो वेयावच्चं दसविहं तु॥ भा.[४५६१] अहवा अब्भुट्ठाणं आसनकित्तिमत्तए य संथारो।
उववायबहुविहा इच्चादि एवंति अट्ठा उ।। वृ. एवमेव शकपुरुषदृष्टान्तगतेन प्रमाणेन कोऽप्याचार्यस्यार्थं करोति । न च मानं अर्थो वक्ष्यमाणसूत्रेणोच्यमानः कः पुनः स इत्याह-दशविधंवैयावृत्त्यमथवा समागच्छतो अभ्युत्थानमासनदानं कृतिकर्मविश्रामणा यथा क्षेलमुच्चारमात्रकस्य प्रश्रवणमात्रकस्य श्लेष्ममात्रकस्य चोपनयः संस्तारकस्य करणमुपपाताश्च समीपभवनलक्षणा बहुविधास्तत्प्रयोजनभेदतोऽनेकप्रकारा इत्यादयो अर्था भवन्ति भा.[४५६२] बितितो मानकरो ऊ को पुन मानो हवेज्ज तस्स इमो।
- अब्भुत्थाणब्भत्थण होइ पसंसा य एमादी !! वृ.द्वितीयो भवति मानकरः कः पुनस्तस्य मान उच्यतेऽयं वक्ष्यमाणस्तमेवाह-अब्भुट्ठाण-- मित्यादि। आगच्छतोऽभ्युत्थानं न कृतं यदि वा न मेऽभ्यर्थना, नवा कता मम प्रशंसा इत्यादि। भा.[४५६३] तइओ भय नोभयतो चउत्थ दोपि निष्फलगा।
सुत्तत्थो भयनिज्जरलाभो दोण्हं भवे तत्थ॥ वृ. तृतीय उभयकरोऽर्थकरो मानकरश्चतुर्थो नोभयकरस्तत्र नो द्वितीयचतुर्थोभयनिर्जरा अलाभात्। तथाहि-न तयोराचार्याः सूत्रमर्थमुभयं वा प्रयच्छन्ति नापि ते निर्जरां प्राप्नुतः । द्वयोः प्रथमतृतीययोः सूत्रार्थो भयनिर्जरालाभोऽर्थकारितया सर्वस्यापि संभवात् । तस्मात् प्रथमतृतीयाध्यामिव वर्तितव्यं न द्वितीयचतुर्थाभ्यमिव
मू. ( २५३) चत्तारिपुरिपज्जाया पत्रता तं जहा- गणटुकरे नाम एगे नो मानकरे १ मान
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org