________________
उद्देशक : ३, मूलं- ९४ [भा. ४२५८ ]
ग्लानत्वमुपजायते ।।
[भा. ४२५९] तम्हा उ गेण्हियव्वं, बितियपदम्मिं जहा न गेण्हेज्जा । अद्धाणे गेलने, अहवा वि भवेज्ज असतीए ।
४६१
वृ-यत एवं तस्मात् कारणादात्मनो द्विगुणप्रत्यवतारादतिरिक्तं ग्रहीतव्यम् । द्वितीयपदे यथा न गृह्णीयुस्तथाऽभिधीयते-अध्वनि वहमानानां ग्लानत्वे वा द्विविधायामसत्तायां वा वर्त्तमानानामग्रहणं भवेत् ।
इदमेव व्याख्याति
[भा. ४२६०]
कालेनेवदिएणं, पाविस्सामंतरेण वाघातो । गेलने वाSSत परे, दुविधा पुन होति असती उ ।।
वृ- ग्रीष्मस्य चरमे मासि केचिदध्वानं प्रतिपन्नाश्चिन्तितवन्तश्च यावदाषाढपूर्णिमा नोपैति तावदेतावता कालेन वर्षाक्षेत्रं प्राप्स्यामः, अन्तरा च नद्यादिव्याघातो भवेद् अत आषाढपूर्णिमाकाले अतिक्रान्ते प्राप्ताः ततो द्विगुणोऽतिरिक्तो वा उपधिर्न गृहीतः ।
अथवा आत्मनो ग्लानत्वेन परस्य वा ग्लानस्य व्यावृततया नातिरिक्तो गृहीतः । असत्ता पुनर्द्विविधा भवति सदसत्ता असदसत्ता च । सदसत्तायामनेषणीयं लभ्यते, अथवा बहवः साधवो वस्त्रग्रहणस्याकल्पिका एकः कल्पिकः अतः सर्वेषां योग्योऽतिरिक्तोपधिगृहीतेऽपि शुद्धः ॥
[भा. ४२६१] गहिए व अगहिए वा, अप्पत्ताणं तु होति अतिगमनं । उवही - संथारग-पादपुंछणादीण गहणट्ठा ॥
वृ एवं गृहीतेऽ गृहीते वा वर्षावासप्रायोग्ये उपधौ कालतोऽप्राप्तोनामाषाढपूर्णिमाया अर्वाक् पञ्चभिर्दिवसैर्वर्षाक्षेत्रे 'अतिगमनं' प्रवेशो भवति । किमर्थम् ? इत्याह- उपधिः- वर्षा कल्पादिकः संस्तारकः- काष्ठमयः कम्बिकामयो वा पादप्रोञ्छनं-रजोहरणम् आदिशब्दात् तृण- डगलादिपरिग्रहः, एतेषां ग्रहणार्थमप्राप्ते काले प्रवेष्टव्यम् ॥ इदमेव व्यक्तिकरोति
[भा. ४२६२ ] कालेण अपत्ताणं, पत्ता ऽपत्ताण खेत्तओ गहणं । वासाजोगोवधिणो, खेत्तम्मि तु डगलमादीनि ॥
वृ- कालतो नियमादप्राप्तानां क्षेत्रतः प्राप्तानामप्राप्तानां वा वर्षावासयोग्यपटलकपात्रबन्धादेरुपधेर्ग्रहणं भवति एतेन प्रथम- चरमभङ्गौ सूचितौ । कालतः प्राप्तैरप्राप्तैर्वा क्षेत्रतो नियमात् प्राप्तैर्डगलादीनि ग्रहीतव्यानि, अनेन तु द्वितीय-तृतीयभङ्गौ गृहीताविति ॥
तान्येव डगलादीनि दर्शयति
[भा. ४२६३] इगल-ससरक्ख-कुडमुह-मत्तगतिग-लेव-पादलेहनिया । संथार-पीढ - फलगा, निज्जोगो चेव दुगुणो तु ॥
- इष्टका - चीरादिमयानि डगलानि पुतप्रोञ्छनार्थं गृह्यन्ते । सरजस्क:- क्षारः, स संत्रा - खेलादिनिसर्जनार्थम् । कुटमुखं-घटकण्ठकः, तत्र ग्लानयोग्यमौषधं कायिकीमात्रकं वा स्थाप्यते । मात्रकत्रिकं खेलमात्रकं कायिकीमात्रकं संज्ञामात्रकं चेति । लेपः प्रतीतः, स विनष्टभाजन - संस्थापनार्थम् । पादलेखनिका वर्षासु कर्दमानर्लेखनार्थम् । संस्तारकः परिशाटी अपरिशाटी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org