________________
उद्देशक : १, मूलं- ५०, [भा. ३२६० ]
२५९
सम्यक्प्रयोगेण क्रिया कृता ? उतापप्रयोगेण ? । तैरुक्तम्- अपप्रयोगेणेति । ततोऽसौ तेन राज्ञा शारीरेण दण्डेन दण्डितः । एवमसावपि 'तेन' राजपुत्रेण समं विनष्ट इति उक्तम् । एष दृष्टान्तः, अयमर्थोपनयः यथाऽसौ वैद्यपुत्र एकभविकं मरणमनुप्राप्तः एवं य आचार्य इदं कल्पाध्ययनं न जानाति एकदेशं वा जानन् गणं परिवर्त्तयति स गम्भीरसंसारसागरं परिभ्रमन्ननेकानि जनितव्यमर्तव्यानि प्राप्नोति ॥ अथेदं सूत्रं भगवता यत्र क्षेत्रे यं च कालं प्रतीत्य प्रज्ञप्तं तदेवाह[भा. ३२६१] साएयम्मि पुरवरे, सभूमिमागम्मि वद्धमाणेण ।
सुत्तमिणं पन्नत्तं, पडुच्च तं चैव कालं तु ॥
वृ-साकेते पुरवरे सभूमिभागे उद्याने समवसृतेन भगवता ब्रर्द्धमानस्वामिना सूत्रमिदं ‘तमेव’ वर्त्तमानं कालं प्रतीत्य निर्ग्रन्थ-निर्ग्रन्थीनां पुरतः प्रज्ञप्तम् ॥ कथम् ? इत्याह[भा. ३२६२ ] मगहा कोसंबी या, थूणाविसओ कुणालविसओ य । एसा विहारभूमी, एतावंताऽऽरियं खेत्तं ॥
वृ-पूर्वस्यां दिशि मगधान् दक्षिणस्यां दिशि कौशाम्बीं अपरस्यां दिशि स्थूणाविषयं उत्तरस्यां दिशि कुणालाविषयं यावद् ये देशा एतावदार्यक्षेत्रं मन्तव्यम् । अत एव साधूनामेषा विहारभूमी । इतः परं निर्ग्रन्थ-निर्ग्रन्थीनां विहर्तु न कल्पते ॥ अथार्यपदस्य निक्षेपनिरूपणायाहनामं ठवणा दविए, खेत्ते जाती कुले य कम्मे य ।
[भा. ३२६३]
भासारिय सिप्पारिय, नाणे तह दंसण चरिते ॥
वृ-नामार्या स्थापनार्या द्रव्यार्या क्षेत्रार्या जात्यार्या कुलार्या कर्मार्या भाषार्या शिल्पार्या ज्ञानार्या दर्सनार्याश्चारित्रार्याश्चेति । तत्र नाम-स्थापने सुप्रतीते । द्रव्यार्यानामनादियोग्याः तिनिशवृक्षप्बृतयः । क्षेत्रार्या अर्द्धषड्विंशतिर्जनपदाः तद्वासिनो वा । ते च जनपदा राजगृहादिनगरोपलक्षिता मगधादयः । उक्तञ्च
रायगह मगह १ चंपा, अंगा २ तह तामलित्ति वंगा य ३ । कंचनपुरं कलिंगा ४, वाणारसि चैव कासी य ५ ॥
साकेत कोसला ६ गयपुरं च कुरु ७ सोरियं कुसट्टा य ८ | कंपिल्लं पंचाला ९, अहिछत्ता जंगला चेव १० ॥ बारवई य सुरट्ठा ११, विदेह मिहिला य १२ वच्छ कोसंबी १३ | नंदिपुरं संडिब्भा १४, भद्दिलपुरमेव मलया य १५ ॥ वेराड वच्छ १६ वरणा, अच्छा १७ तह मत्तियावइ दसन्ना १८ । . सुत्तीवई य चेदी १९, पाव भंगी य २२, मास पुरिवट्टा २३ । सावत्थी य कुणाला २४, कोडीवरिसं च लाढा य २५ ॥ सेयविया विय नगरी, केगइअद्धं च आरियं भणियं । जत्थुष्पत्ति जिणाणं, चक्कीणं राम- कण्हाणं ।।
- सम्प्रति जात्यार्यानाह[भा. ३२६४]
Jain Education International
अंबट्ठा य कलंदा, विदेहा विदका ति य । हारिया तुतुणा चेव, छ एता इब्भजातिओ ॥
For Private & Personal Use Only
www.jainelibrary.org