________________
बृहत्कल्प-छेदसूत्रम् -२-१/४१
तत्र निर्ग्रन्थ्या वस्त्रगरहणस्यानुज्ञातत्वात्। आचार्य प्राह[भा.२८२१] असइ सभणाण चोयग! जाइय-निमंतणवत्य तह चेव ।
जायंतिथेरि असई, विमिस्सिया मोत्तिमे ठाणे॥ वृ-हेनोदक! सूत्रं निरर्थकंन भवति, किन्तु श्रमणानामसतियदा स्थविरा निर्ग्रन्थ्यो वस्त्राणि गृह्णन्ति तद्विषयमेतत् सूत्रम् । तत्र याच्यावस्त्रे निमन्त्रणवस्त्रे च तथैव सर्वोऽपि विधिद्रष्टव्यः । ताश्चप्रथमतःस्थविरा एव केवलायाचन्ते।तासामसतितरुणीविमिश्रिताः स्थविराः, परमेतानि स्थानानि मुक्त्वा ॥तान्येव दर्शयति[भा.२८२२] कावालिए य भिक्खू, सुइवादी कुब्बिए अ वेसित्थी।
वाणियगतरुण संसह मेहुणे भोइए चेव ॥ [भा.२८२३] माता पिया य भगिनी, माउग संबंधिए य तह सत्री।
भावितकुलेसु गहणं, असई पडिलोम जयणाए । वृ-'कापालिकः अस्थिसरजस्कः, 'भिक्षुकः सौगतः, 'शुचिवादी दकसौकरिकः, 'कूर्चिकः' कूर्चन्धरः, वेश्यास्त्री वाणिजकाश्च प्रतीताः, 'तरुणः' युवा, ‘संसृष्टः' पूर्वपरिचित उद्रामकः, 'मैथुनः' मातुलपुत्रः, 'भोक्ता' भर्ता, माता पिता भगिनी भ्राता एते चत्वारोऽपि प्रसिद्धाः, 'सम्बन्धी सामान्यतः सज्ञातिकः, संज्ञी' श्रावकः।एतान् कापालिकादीन् मुक्त्वा यानि भावितानियथाप्रधानानि मध्यस्थानि कुलानि तेषु संयतीभिर्वस्त्रग्रहणं कर्तव्यम् । अथ भावितकुलानिन प्राप्यन्ते ततस्तेषामभावे 'प्रतिलोम प्रतीपक्रमेण प्रतिषिद्धस्थानेष्वेव यतनया यथा वक्ष्यमाणा दोषा न भवन्ति तथा गृह्णीयुरिति सङ्ग्रहगाथाद्वयसमासार्थः । अथैतदेव प्रतिपदं भावयति[भा.२८२४] अट्ठी विजा कुच्छित, भिक्खु निरुद्धा उ लज्जएऽन्नत्य ।
एव दगसोय कुचिग, सुइगत्तिय बंभचारिता।। वृ-“अहि"त्ति अस्थिरसरजस्काः, ते विद्यया मन्त्रेण वा संयतीनां वस्त्रदानव्याजेनाभियोगं कुर्युः, अपि च ते 'कुत्सिताः' जुगुप्सिता भवन्ति ।येतु भिक्षुकाः' सौगतास्तेप्रायोनिरुद्धबस्तयः 'अन्यत्र च' व्यक्षरिकादिषु गच्छन्तो लज्जन्ते, गाथायां प्राकृतत्वादेकवचननिर्देशः । एवं 'दकसौकरिकाः' परिव्राजकाः 'कूर्चिकाश्च कूर्चन्धरा वक्तव्याः,तेचोभयेऽप्येवं मन्यन्ते-एताः श्रमण्यो ब्रह्मचारित्वादप्रसवाः, अप्रसवत्वाच्च 'शुचयः' पवित्रा एता इति । [भा.२८२५] अन्नठवणट्ठ जुन्ना, अभिओगेजा व रूविणी गणिया।
भोग चोरिय दिन्नं, दर्बुसमणीसु उड्डाहो ।। वृ-या जीर्णा गणिका सा स्वयं विवपयितुमसमर्था रूपवतीं संयती दृष्ट्वा ‘अन्यस्थापनार्थम्' अपरगणिकास्थापनार्थमभियोगयेत् । या वा रूपवती गणिका साऽप्येवमेवाभियोगं कुर्यात् । तथा यो मातुलपुत्रस्तेन स्वभोजिकाया वस्त्रं चौरिकया संयत्याः दत्तम्, तच्च तया प्रावृतं दृष्ट्वा सा भोगिनी बहुजनमध्ये उड्डाहं कुर्यात्-एषा मे गृहभङ्गं करोति ।। [भा.२८२६] देसिय वाणिय लोभा, सई दिन्ने न उचिरं पि होहित्ति ।
तरुणुब्भामग भोयग, संका आतोभयसमुत्था ।। वृ-'देशिकः' देशान्तरायातो वाणिजश्चिन्तयति-'सकृद् एकवारं 'दत्तेन' दानेनममेयं चिरमपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org