________________
उद्देशक ः १, मूलं-२५, [भा. २५४८] ततोऽन्यस्यां वसतावसत्यां गीतार्था यतनया द्रव्यसागारिकेऽप्युपाश्रये वसन्ति ।।यतनामेवाह[भा.२५४९] जहि अप्पतरा दोसा, आभरणादीण दूरतोय मिगा।
चिलिमिलि निसि जागरणं, गीए सज्झाय-झाणादी ।। वृ- “यत्र' रूपा-ऽऽभरणादावल्पतरा दोषाः तत्र तिष्ठन्ति । मृगा इव मृगाः-अज्ञत्वादगीतार्थास्तानाभरणादीनां दूरतः कुर्वन्ति । चिलिमिलिकां च रूपादीनामपान्तराले बध्नन्ति । 'निशि' रात्रौ तत्र जागरणं कर्तव्यम्, मा स्तेनादिराभरणादिकमपहरेदिति कृत्वा । गीतशब्दे च श्रूयमाणे महता शब्देन स्वाध्यायं कुर्वन्ति, ध्यानलब्धिसम्पन्नो वा ध्यानं ध्यायति, आदिशब्दा नृत्ते नाटके वा विधीयमाने तदभिमुखं नावलोकन्ते ।। भावसागारिके द्वितीयपदमाह[भा.२५५०] अद्धाणनिग्गयादी, वासे सावयभए व तेनभए।
आवरिया तिविहे वी, वसंति जयणाए गीयत्था॥ -अध्वनिर्गतादयो ग्रामादीनामन्तः शुद्धां वसतिमलभमाना बहिरप्युद्यानादौ वसन्ति । अथ वहिर्वसतामिमे दोषाः-“वास"त्ति वर्षं निपतति, सिंह-व्याघ्रादीनां वाश्वापदानां भयम्, स्तेनानां वा शरीरोपधिहराणां भयम् । ततो ग्रामादेरन्तर्भावसागारिके जघन्यमध्यमोत्कृष्टभेदाद् प्राजापत्यादिपरिगृहीतभेदाता त्रिविधेऽपिवसन्ति। तत्रच प्रतिमा वस्त्रादिभिरावृताः क्रियन्ते। मनुष्य-तिर्यस्तियश्च कटकचिलिमिलिकामपान्तराले दत्त्वा यथा न विलोक्यन्त तथाऽऽवृताः सन्तो गीतार्था यतनया वसन्ति ।। सूत्रम्
मू. (२६) नो कप्पइ निग्गंधाणे इत्थिसागारिए उवस्सए वत्थए । मू. (२७) कप्पइ निग्गंथाणं पुरिससागारिए उवस्सए वत्थए।। मू. (२८) नो कप्पइ निग्गंथीणं पुरिससागारिए उवस्सए वत्थए।। मू. (२९) कप्पइ निग्गंधीणं इत्थसागारिए उवस्सए वत्थए। वृ.अस्य सूत्रचतुष्टयस्य सम्बन्धमाह[भा.२५५१] अविसिटुं सागरियं, वुत्तं तं पुन विभागतो इणमो ।
मज्झे पुरिससगारं, आदी अंते य इत्थीसु॥ वृ-पूर्वसूत्रे ‘अविशिष्टं स्त्री-पुरुषविशेषरहितं सागारिकमुक्तम्।अधुनापुनः तदेव सागारिकं 'विभागतः' स्त्री-पुरुषविशेषादस्मिन् सूत्रचतुष्टयेऽभिधीयते । अत्र च मध्यवर्तिसूत्रद्वये पुरुषसागारिकमादिसूत्रे अन्त्यसूत्रे च स्त्रीसागारिकमाश्रित्य विधिरभिधीयत इति । अनेन सम्बन्धेनायातस्यास्य सूत्रचतुष्टयस्य व्याख्या-नोकल्पते निर्ग्रन्थानांस्त्रीसागारिके उपाश्रये वस्तुम् कल्पते निर्ग्रन्थानांपुरुषसागारिके उपाश्रयेवस्तुम् । नोकल्पतेनिर्ग्रन्थीनां पुरुषसागारिके उपाश्रये वस्तुम् । नोकल्पते निर्ग्रन्थीनांपुरुषसागारिके उपाश्रये वस्तुम् । कल्पते निर्ग्रन्थीनां स्त्रीसागारिके उपाश्रये वस्तुमिति सूत्रचतुष्टयाक्षरार्थः ।। अथ भाष्यकारो विस्तरार्थं बिभणिषुराह[भा.२५५२] इत्थीसागरिए उवस्सयम्मि सच्चेव इत्थिया होइ ।
देवी मनुय तिरिच्छी, सच्चेव पसजणा तत्थ ।। कृस्त्रीसागारिकेउपाश्रयेवस्तुंन कल्पते, साचानन्तरसूत्रेया देवी मानुषी तिरश्चीचप्रतिपादिता सैवात्रापि द्रष्टव्या । सैव च 'प्रसजना' मिथ्यात्व-शङ्का-भोजिकादिरूपा । तत्र च प्रायश्चित्तमपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org