________________
९८
बृहत्कल्प-छेदसूत्रम् -२-१/२५ पायावञ्च-कुडुंबिय-दंडियपारिगहं चेव ॥ कृ-मानुष्यमपि रूपंत्रिविधम् जघन्यं मध्यममुत्कृष्टंचापुनरेकैकंत्रिविधम्-प्राजापत्यपरिगृहीतं कौटुम्बिकपरिगृहीतं दण्डिकपरिगृहीतं चेति ॥ तत्रोत्कृष्टादिविभागमाह[भा.२५१७] उक्कोस माउ-भञ्जा, मझंपुन भगिनि-धूतमादीयं।
खरियादी य जहन्नं, पगयं सजितेतरे देहे। वृ. इह गृहिणो मातरं मायाँ वा नान्यस्य कस्यापि प्रयच्छन्ति, अतो माता भार्या चोत्कृष्टं मानुष्यरूपम् । यास्तु भगिनीदुहितृ-पौत्र्यादयोऽन्यस्मै स्वाभिरुचिताय दीयन्ते ताः पुनर्मध्यमम्। खरिका-दासी तदादय इतराः स्त्रियो जघन्यम् । एतत् त्रयमपि प्रत्येकं द्विधा-प्रतिमायुतं देहयुतं च।प्रतिमायुतंदिव्यवद्वक्तव्यम्।देहयुतेनतुसजीवेन इतरेणवा-अजीवेन प्रकृतम्' अधिकारः, तद्विषयं प्रायश्चित्तमभिधास्यत इत्यर्थः ॥ तत्र स्थानप्रायश्चित्तं तावदाह[भा.२५१८] पढमिल्लुगम्मि ठाणे, चउरो मासा हवंतऽनुग्घाया।
। छम्मासाऽनुग्घाया, बिइए तइए भवे छेदो॥ वृ-प्रथमं नाम-जघन्यं मानुष्यरूपंतत्र प्राजापत्यपरिगृहीतादौ भेदत्रयेऽपि तिष्ठतश्चत्वारोऽनुद्धाता मासाः, गुरवइत्यर्थः । द्वितीयं मध्यंतत्रापि त्रिष्वपि भेदेषुषण्मासाअनुद्धाताः। तृतीयम्रस्कृष्टं तत्र भेदत्रयेऽपि तिष्ठतश्छेदो भवेत् ।। अथ की शश्छेदः ? इति ज्ञापनार्थमाह[भा.२५१९] . पढमस्स तइयठाणे, छम्मासुग्घाइओ भवे छेदो।
चउमासो छम्मासो, बिइए तइए अनुग्धाओ। वृ-प्रथम-प्राजापत्यपरिगृहीतं तस्य यत् तृतीय स्थानम्-उत्कृष्टमित्यर्थः तत्र पाण्मासिक उद्धातिकश्छेदः। द्वितीयं-कौटुम्बिकपरिगृहीतं तस्य तृतीयस्थाने चतुर्गुरुकश्छेदः । तृतीयंदण्डिकपरिगृहीतं तत्रापि यत् तृतीयं स्थानं तत्र पाण्मासिकोऽनुद्धातश्चेदः ॥ तथा[भा.२५२०]पढमिल्लुगम्मितवऽरिह, दोहि वि लहु होंति एते पच्छित्ता ।
बिइयम्मिय कालगुरू, तवगुरुगा होति तइयम्मि ।। कृप्रथमिल्लुकं प्राजापत्यपरिगृहीतंतत्रजघन्य-मध्यमयोर्येतपोऽर्हेप्रायश्चित्ते चुतुर्गुरु षड्गुरुरूपे एते 'द्वाभ्यामपि तपः-कलाभ्यां लखुके कर्तव्ये। द्वितीये कौटुम्बिकपरिगृहीतेतेएव कालगुरुके। 'तृतीये' दण्डिकपरिगृहीते ते एव तपसा गुरुके कालेन लघुके।
उक्तं स्थानप्रायश्चित्तं अथ प्रतिसेवनाप्रायश्चित्तमाह[भा.२५२१) चउगुरुका छागुरुका, छेदो मूलं जहन्नए होइ ।
छग्गुरुक छेअमूलं, अणवठ्ठप्पो अमज्झिमए। [भा.२५२२] छेदो मूलं च तहा, अणवठ्ठप्पो य होइ पारंची।
एवं दिट्ठमदिढे, सेवंते पसञ्जणं मोत्तुं ॥ - प्राजापत्यपरिगृहीतं जघन्यमदृष्टं प्रतिसेवते चत्वारो गुरवः, दृष्टे षण्मासा गुरवः । कौटुम्बिकपरिगृहीतं जघन्यमदृष्टंप्रतिसेवतेषण्मासा गुरवः, टेछेदः । दण्डिकपरिगृहीतंजघन्यमध्ष्टं प्रतिसेवते छेदः, दृष्टे मूलम् । प्राजापत्यपरिगृहीतेमध्यमेऽघटे षण्मासा गुरवः, दृष्टे छेदः । कौटुम्बिपरिगहीते मध्यमेऽटे छेदः. दृष्टे मलम । दण्डिकपरिगृहीतेमध्यमेऽटेमूलम्, दृष्टेऽनवस्थाप्यम्।
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only