________________
८६
बृहत्कल्प-छेदसूत्रम् - २- १/२
[भा. २४५८] सति- कोउगेण दुन्नि वि, परिहिज्ज लइज्ज वा वि आभरणं । अन्नेसिं उदभोगं, करिज्ज वाएज वुड्डाहो ।
1
बृ-स्मृतिश्च कौतुकं चेति द्वन्द्वैकवद्भावः तेन स्मृति- कौतुकेन द्वावपि भुक्ता ऽभुक्तभोगिनी वस्त्राणि वा परिदधीयाताम्, आभरणं वा स्वशरीरे लगयेताम्, 'अन्येषां वा' गन्ध-शयनीयाSS सनादीनामुपभोगं कुर्याताम्, आतोद्यं वा वादयेताम् । असंयतो वा संयतमलङ्कृतविभूषितं दृष्टवा लोकमध्ये उड्डाहं कुर्यात् ।।
[मा. २५५९ ] तचित्ता तल्लेसा, भिक्खा-सज्झायमुक्कतत्तीया । विकहा- विसुत्तियमणा, गमनुस्सुय उस्सुवभूया ॥
वृ-तदेव स्त्रीरूपादिचिन्तनात्मकं चित्तंयेषां ते तच्चित्ताः । लेश्या नाम-तदङ्गपरिभोगाध्यवसायः, सैव लेश्या येषां ते तल्लेश्याः । भिक्षाः स्वाध्याययोर्मुक्ता तप्ति-व्यापारो यैस्ते भिक्षास्वाध्यायमुक्ततप्तिकाः । तथा संयमाराधनीया वाग्योगप्रवृत्ति सा कथा, तद्विपक्षभूता विकथा, विश्रोतसिका नाम स्त्रीरूपादिस्मरणजनिता चित्तविप्लुति, तयोर्मनो येषां ते विकथाविश्रोतसिकामनसः। एवंविधास्ते केचिद् गमने अवधावने उत्सुकीभवन्ति, केचिच्च 'उत्सुकीभूताः' उपव्रजिता इत्यर्थः ॥ तत्र विकथा कथं भवति ? इत्याह
[भा. २४६०] सुड्डु कयं आभरणं, विनासियं न वि य जाणसि तुमं पि । सुदुड्डाहो गंधे, विसुत्तिया गीयसद्देसु ॥
वृ- एकः साधुर्ब्रवीति 'सुष्ठु' शोभनं कृतमिदमाभरणम् द्वितीयः प्राह विनाशितमेतत्, त्वमप्यविशेषज्ञो न जानासि । एवमुत्तरप्रत्युत्तरिकां कुर्वतोस्तयोरसङ्खडमुपजायते, मूर्च्छा वा तत्र रूपादौ कोऽपि कुर्यात्, तया चासौ सपरिग्रहो भवति । “उड्डाहो गंधे"त्ति चन्दनादिना गन्धेनात्मानं यदि कोऽपि विलिम्पति पटवासादिभिर्वा वासयति तत उड्डाहो भवति, नूनं कामिनोऽमी अन्यथा कथमित्थमात्मानं मण्डयन्ति ? इति । आतोद्य-गीतशब्देषु च श्रूयमाणेषु पिश्रोतसिका जायते । अनेन विश्रोतसिकापदमपि व्याख्यातम् ।। अपि च
[ भा. २४६१] निच्चं पि दव्वकरणं, अवहियहिययस्स गीयसद्देहिं पडिलेहण सज्झाए, आवासग भुंज वेरत्ती ॥
वृ- 'नित्यमपि' सर्वकालं गीतादिशब्दैरपहृतहृदयस्य प्रत्युपेक्षणायां स्वाध्याये आवश्यके भोजने वैरात्रिके उपलक्षणत्वात् प्राभातिकादिकालेषु च द्रव्यकरणमेव भवति न भावकरणम्, मनसहिएण उ काएण कुणइ वायाए भासई जं च ।
एअंतु भावकरणं, मणरहितं दव्वकरणं तु ॥ इति वचनात् ॥ [भा. २४६२] ते सीदितुमारद्धा, संजमजोगेसु वसहिदोसेणं । गलइ जतुं तप्पंतं, एव चरितं मुनेयव्वं ॥
वृ- 'ते' साधव एवंविधेन वसतिदोषेण 'संयमयोगेषु' आवश्यकव्यापारेषु सीदितुमारब्धाः । ततश्च 'जतु' लाक्षा यथा तदग्निना तप्यमानं गलति एवं रागाग्निना तप्यमानं चारित्रमपि परिगलतीति ज्ञातव्यम् ॥
[भा. २४६३]
Jain Education International
उन्निक्ता केई, पुनो वि सम्मेलणाए दोसेणं ।
For Private & Personal Use Only
www.jainelibrary.org