________________
उद्देशक : १, मूलं-१४, [भा. २३३६।
[भा.२३३७] उभयविसुद्धा इयरी, पविसंतीओ पवत्तिणी छिवइ ।
सीसे गंडे वच्छे, पुच्छइ नामंच का सित्ति ।। - उभयं-संज्ञा कायिकी च तद् विशुद्धं व्युत्सृष्टं याभिस्ता उभयविशुद्धाः, आहिताग्न्यादेशकृतिगणत्वात् पूर्वापरनिपातव्यत्ययः, 'इतराः' संयत्यो यदा प्रविशन्ति तदा प्रविशन्तीरेव ताः प्रवर्तिनी 'किमेषा संयती ? उत न ?' इति परिज्ञानार्थं शीर्षे शिरसि ‘गण्डे' कपोले 'वक्षसि' हृदये एवं त्रिषु स्थानेषु परिस्पृशति नाम च पृच्छति-'का?' किं नामासि त्वम् ? इति ।।
या च तत्र प्रवेशसमये विलम्बते या वा सुप्तानामप्रस्तावे निर्गच्छति सा वक्तव्या[मा.२३३५] किं तुज्झ इक्वियाए, घम्मो दारं न होइ इत्तो उ।
न य निढरं पि बन्नइ, मा जियगद्दत्तणं हुज्जा ।। कृ-किंतवैकस्याएवधर्मो येनैवंनिर्गच्छसिविलम्बसे वा? द्वारमितोनभवति, एवमन्यव्यपदेशेन मधुरवचनैः सा वक्तव्या । न च “निगुरं" कठोरं स्फुटमेव भण्यते, “मा जियगद्दत्तणं"ति 'जितलज्जत्वं' निर्लज्जता मा भूदिति हेतोः । ततश्च[भा.२३३९] सव्वासुपविट्ठासुं, पडिहारि पविस्स बंधए दारं।
मझे य ठाइ गणिणी, सेसाओ चक्कवालेणं ।। दृ- सर्वासु संयतीषु प्रविष्टासु प्रतिहारी प्रविश्य द्वार पूर्वोक्तविधिना बघ्नाति । 'मध्ये च' मध्यभागे 'गणिनी' प्रवर्तिनी तिष्ठति' संस्तारकं प्रस्तुणातीत्यर्थः,शेषास्तुसंयत्यः 'चक्रवालेन' मण्डलिकया प्रवर्तिनी परिवार्य संस्तृणन्ति यथा परस्परं सुप्तानां न सट्टो भवति ।।
आह किमर्थं न सङ्घट्टः क्रियते? उच्यते[भा.२३४०] सइकरण कोउहल्ला, फासे कलहो य तेन तं मुत्तुं।
किढि तरुणी किढि तरुणी, अभिक्ख छिवणा य जयणाए । ख. 'स्पर्शे अन्योऽन्यं सट्टने भुक्ता-ऽभुक्तानां स्मृतिकरण-कौतूहले भवतः । 'कलहश्च' असङ्खडं च परस्परं भवति, यथा-अहं त्वया हस्तेन वा पादेन वा सङ्घट्टिता। तेन हेतुना 'तं' स्पर्श मुक्त्वा 'किढी' स्थविरा सा प्रथमतः संस्तारकं करोति, ततस्तदन्तरिता तरुणी, पुनः स्थविरा, पुनस्तरुणी इत्येवं संस्तारकप्रस्तरणविधिः । 'यतनया च यथा तासां स्मृतिकरणादिनोपजायते तथा 'अभीक्ष्ण' पुनः पुनः स्पर्शना प्रवर्त्तिन्या कर्त्तव्या । प्रतिहारी च द्वारमूले संस्तारयति ।। कथम्? इति अत आह[भा.२३४१] तनुनिद्दा पडिहारी, गोविय घेत्तुं च सुवइ तं दारं ।
जग्गंति वारएण व, नाउं आमोस-दुस्सीले । वृ-तन्वी-स्तोका निद्रा यस्याः सा तथाएवंविधा प्रतिहारी तद् वारंबद्धवा तथाग्रन्थिं गोपयित्वा स्वपिति यथा अन्याः संयत्यो नजानन्त्युद्धाटयितुम्। हस्तेन वा तद् द्दवरकप्रान्तं गृहीत्वा स्वपिति। अथ तत्र आमोषाः-स्तेना दुःशीला वा अभितन्ति ततस्तान् ज्ञात्वा वारकेण रात्रौ जाग्रति।।
अथ मात्रकयतनामाह[भा.२३४२] कुडमुह डगलेसु व काउ मत्तगं इट्टगाइदुरुढाओ ।
___ लाल सराव पलालं, व छोढु मोयं तु मा सद्दो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org