________________
२६
बृहत्कल्प-छेदसूत्रम् -२-१/१०
यतश्चैवमतः(भा.२१६६] होजन वा वि पभुत्तं, दोसाययणेसु वट्टमाणस्स ।
चूयफलदोसदरिसी, चूयच्छायं पि वजेइ ।। वृ-भवेद्द्वान वा 'दोषायतनेषु' ब्रह्मविराधनादिदोषस्थानेषु वर्तमानस्य मनोनिरोद्धं प्रभुत्वं' सामर्थ्य तथापि दोषायतनानि दूरतः परिहरणीयानि। दृष्टान्तश्चात्र चूतफलदोपदर्शी चूतच्छायामपि वर्जयति-जहा एगो रायपुत्तो अंबगपिओ। तस्स अंबगेहिं अइखइएहिं वाही उढिओ। सो वेज्जेहि याप्याकृतः अंबगा यपडिसिद्धा । सो अन्नया पारद्धिं गओ अंबच्छायाए वीसमइ अमच्चेण पुन पडिसिद्धोतह विन ठाइ।ताहे तेण वारिजंतेण वितंफलं गहियं । भणेइअ-मएन खाइयव्वं, को दोसो गहिए? त्ति । तेन पसंगदोसेण खइयं विनट्ठो य । एस दिटुंतो।
अयमत्थोवणओ-जहा तस्स रायपत्तस्स वेजेहिं अंबगाअपत्थत्ति काउंपडिसिद्धा तहा भगवया वि साहूणं अब्बभपडिसेवा इह सपरत्थ य अपत्थ त्ति काउं पडिसिद्धा, तप्परिहरणोवाओ अ 'इत्थी-पसु-पंडगसंसत्ताए वसहीए संजईखेत्ते य न ठायव्वं" इच्चाई उवइट्टो । जो तेसु ठाइ सो नियमा पसंगदोसेण विनस्सइ चरित्तरजस्स य अणाभागी भवइ, जहा सो रायपुत्तो । अन्नो पसत्थो रायपुत्तो सोचूतफलदोसदरिसीचूयच्छायंपिपरिहरंतो इहलोइयाणकामभोगाणं आभागी जातो, एवंजो साहूतित्थयरपडिसिद्धइथिपडिसेवादोसदरिसीइस्थिसंसत्ताओवसहीओ संजईखेत्तं च परिहरइ सो नियमा इह परस्थ य सव्वसुक्खाणं आभागी भवइ त्ति ।।
अथ “दूरेण संजईओ” इत्यादि यत् परणाक्षिप्तं तदेतत् परिजिहीर्षुराह[भा.२१६७] इत्थीणं परिवाडी, कायव्वा होइ आनुपुब्बीए ।
परिवाडीए गमणं, दोसाय सपक्खमुप्पन्ना ।। वृ-'स्त्रीणाम् एकखुरादीनां परिपाटि' पद्धतिरानुपूर्व्या कर्तव्या भवति, प्ररूपणीयेत्यर्थः । ततः ‘परिपाट्यां' यथा तासु गमनं भवति तथा वाच्यम् । दोषाश्च स्वपक्षत उत्पन्ना भवन्तीति वक्तव्यमिति नियुक्तिगाथा सङ्केपार्थः ।। अथैनामेव गाथां व्याख्यानयति[भा.२१६८] एगखुर-दुखुर-गंडी-सप्फइत्थीसुचेव परिवाडी।
बद्धाण चरंतीणं, जत्थ भवे वग्गवग्गेसु ॥ [भा.२१६९] तत्थऽनतमो मुक्को, सजाइमेव परिधावई पुरिसो ।
पासगए वि विवक्खे, चरइ सपक्खं अवेक्खंतो।। वृ- एकखुरा वडवादयः, द्विखुरा गो-महिष्यादयः, गण्डीपदा हस्तिन्यादयः, सनखपदाः शुनीप्रभृतयः, एतासु षष्ठी-सप्तम्योरर्थं प्रत्यभेदात् एतासां स्त्रीणां 'वर्गवर्गेषु' पृथक्पृथक्सजातीयसमूहरूपेषुबद्धानां वाचरन्तीनां वा यत्र कापि कुटी-वाटकदौ परिपाटीर्भवेत् तत्राऽश्वगो-हस्तिशुनकादीनामन्यतमः पुरुषो मुक्तः सन् दरस्थितामपि 'स्वजातिमेव' वडवादिकां परिधावति, 'विपक्षे तु' विजातीये गवादिपक्षे 'पार्श्वगतेऽपि' प्रत्यासन्नस्थितेऽपि स्वपक्षमपेक्षमाणश्चरति, नपुनर्विपक्षमुधावतीति भावः, एवं श्रमणोऽपिस्वपक्ष इति कृत्वा विश्वस्तः सन् संयतीभि सह संसर्गं करोति, न पुनरविरतिकासु ।। यतः
[भा.२१७०] आगंतुयदव्यविभूसियं च ओरालियं सरीरंतु।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org