________________
१४
बृहत्कल्प-छेदसूत्रम् -२-१/८ वेदेस्त्रीलिङ्गंसर्वथारक्ष्यम्, अतएव स्त्रीकेवली यथोक्तामार्यिकोपकरणप्रावरमादियतनांकरोतीति भावः ।। आह यदि ताः स्नानादिपरिकर्मरहिताः ततः किं कोऽपि तासु रागं व्रजति येनेत्यं यतना क्रियते? उच्यते[भा.२१०१] कामंतवस्सिणीओ, हाणुव्वट्टणविकारविरयाओ।
तह वि य सुपाउआणं, अपेसणाणं चिमं होइ ।। कृ'कामम् अनुमतंयथा तपस्विन्यः स्नानोद्वर्तनविकारविरतास्तथापि 'सुप्रावृतानां नित्यमेव बहुभिरुपकरणैराच्छादितानाम् ‘अप्रेषणानां च' अव्यापाराणाम् इदम् अनन्तरमेव वक्ष्यमाणं शरीरसौन्दर्यं भवति ॥ तदेवाह[मा.२१०२] रूवं वन्नो सुकुमारया य निद्धच्छवी य अंगाणं ।
होति किर सन्निरोहे, अजाण तवं चरंतीणं ।। - 'रूपम्' आकृति 'वर्ण' गौरत्वादि 'सुकुमारता' कोमलस्पर्शता स्निग्धा च-कान्तिमती छवि-त्वग् ‘अङ्गानां' शरीरावयवानाम् । एतानि रूपादिनी आर्यिकाणां 'सन्निरोध' बहूपकरणप्रावरणादौध्रियमाणानांतपःचरन्तीनामपि भवन्ति, ततोयुक्तियुक्तापूर्वोक्ता तासांयतनेति।। गतं भिक्षानिर्गमद्वारम् । अथ निर्ग्रन्थानां मासः कस्मात् तासां द्वौ मासाविति द्वारम् । शिष्यः पृच्छति-कति निर्ग्रन्थीनामभ्यधिकानिमहाव्रतानियेन तासांद्वी मासौ निर्ग्रन्थानामेकंमासमेकत्र वस्तुमनुज्ञायते? सूरिराह[भा.२१०३] जइ वियमहब्बयाई, निग्गंथीणं न होति अहियाई।
तह विय निविहारे, हवंति दोसा इमे तासि ।। १-यद्यपि च निर्ग्रन्थीनां महाव्रतानि नाधिकानि भवन्ति तथापि 'नित्यविहारे मासे मासे क्षेत्रान्तरसङ्क्रमणे इमे दोषास्तासां भवन्ति॥ [मा.२१०४] मंसाइपेससिसरिसी, वसही खेत्तं च दुल्लभंजोगं।
एएण कारणेणं, दो दो मासा अवरिसासु॥ -मांसादिपेशीसशी संयती, सर्वस्याप्यभिलषणीयत्वात्।तथा तासांयोग्या वसतिर्दुर्लभा, क्षेत्रं च तवायोग्यं दुर्लभम् । ततो यथोक्तगुणविकलायां वसतौ दोषदुष्टे वा क्षेत्रे स्थाप्यमानानां बहवः प्रवचनविराधनादयो दोषा उपढौकन्ते । एतेन कारणेन तासाम् 'अवर्षासु' वर्षावासं विमुच्य द्वौ द्वौ मासावेकत्र वस्तुमनुज्ञायते ॥ अथ द्वयोरुपरि वसन्तीनां दोषान् द्वितीयपदं चोपदर्शयति[भा.२१०५] दोण्हं उवरि वसंती, पायच्छित्तं च होति दोसाय।
बिइयपयं च गिलाणे, वसही भिक्खं च जयणाए। कृ-द्वयोर्मासयोरुपरिवसन्ति ततःप्रायश्चित्तंदोषाश्च भवन्ति।द्वितीयपदंचग्लाने वसतिभैक्षं च यतनया ग्रहीतव्यम् । भावार्थो निर्ग्रन्यानामिव द्रष्टव्यः ।। सूत्रम्
मू. (९) से गामंसि वा जावरायहाणिसि वा सपरिक्खेवंसि सबाहिरियसि कप्पइ निग्गंथीणं हेमंत-गिम्हासु चत्तारि मासा वत्यए-अंतो दो मासे, वाहिं दो मासे । अंतो वसमाणीणं अंतो भिक्खायरिया, बाहिं वसमाणीणं बाहिं भिक्खायरिया ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org