________________
re
बृहत्कल्प-छेदसूत्रम् -१
तं गामं साहु आगया डिस्सयं मग्गति । ताहे सो गोट्टिल्लएहिं 'एएसिं वसहिं न देसि त्ति एएहि य पवंचिओ होउ' त्ति तस्स घरं कहियं । 'इत्थ एरिसो तारिसो सावगो' त्ति ते पुच्छंता गया । दिट्ठा, जाव न चेव आढाइ । तत्थ एगेण साहुणा भणियं जइ न चेव सो एसो, अहवा पवंचिया मो त्ति । तं सोऊण ते पुच्छिया । जहावत्तं कहियं । सो चिंतेइ अहो ! अकर्ज, मंताव पवंचंतु, साहुणो कह पवंचिंति ? । ताहे 'मा तेसिं । समो होउ 'त्ति तेन भणियं देमि वसहिं जइ मम धम्मं न कहेह । साहूहिं भणियं एवं होउत्ति । दिनं घरं । वासारते वंते आपुच्छंति-विहरामो । ताहे पयट्टा साहुणोऽन्नत्थ विहरिउं । तेन अनुव्वइया । सीमापत्ते धम्मो कहिओ । तत्थन किंचि तरइ घेत्तुं मूलगुणं उत्तरगुणं वा मंसविरई वा । पच्छा सत्तवइयं वयं दिनं-मारेउकामेणं जावइएणं कालेणं सत्तपयाइं ओसक्किजंति एवइयं कालं पडिक्खित्ता मारेयव्वं 'संबुज्झिस्सइ' त्ति काउं । गया साहुणो । अन्नया चोरियाए गओ । अवसउणेण नियत्तो रत्तिं सणियं घरं एइ । तद्दिवसं तस्स भगिणी आगएल्लया पुरिसनेवत्थं काउं भाउजाइयाए समं नडपिच्छगा गया । चिरेण आगया निद्दक्कंता तह चेव एगंतस्सयणे सइया । इसे आगओ पिच्छइ 'परपुरिसो' त्ति असिं उक्करिसित्ता 'आहणामि' त्ति ववसिओ । वयं संभरियं । ठिओ 'सत्तपयंतरं अच्छामि' त्ति । एयम्मि अंतरे भगिणीए बाहा भाउज्जाइयाए अक्कंतिया । ताए दुक्खाविनंतीए भणियं अवणेहि मे बाहातो सीसं । तेन सरो सन्नाओ भगिणी मे एसा पुरिसनेवत्थिय त्ति । दिड्डा । लज्जिओ जाओ 'अहो ! मणेणं अकजं जयं' ति । उवणओ जहा सावगभज्जाए । सो संबुद्धो पव्वइओ ॥
कोङ्कणकदारकोदाहरणमिदम् - कोंकणगविसए एगो दारगो । तस्स माया मया । पिया से अन्नमहिलं न लहइ 'सवत्तिपुत्तो अच्छइ' त्ति काउं । अन्त्रया सपुत्तो कट्ठाणं गओ, ताहे' नेन चिंतियंएयस्स भएणं महिलियं न लभामि-त्ति मारेमि । तओ पुत्तो भणिओ - वच्छ ! कंडं आनेहि । सो पहाविओ । अन्नेन कंडेण विद्धो । दारएण लवियं किं कंडं खित्तं ? विद्धो मि | पुणो वि खित्तं । रडंतो मारिओ । पुव्वं 'अयाणंतेण विद्धो मित्ति अननुयोगो, 'मारिजामि' त्ति एवं नाए अनुयोग | अहवा 'सारक्खणिज्जं मारेमि' त्ति अननुयोगो, सारक्खंतस्त्र अनुयोगो। एवं अन्नम्मि परूवियब्वे अन्नं परूवेमाणस्स विपरीतत्वादननुयोगः, यथाभूतं प्ररूपयतोऽनुयोगः ॥
नकुलोदाहरणमिदम्-एगा चारभडिया गब्मिणी । अन्ना वि नउलिणी गब्भिणी तत्थ य लिहए एइ य जाइ य । ताओ समगं पसूयाओ । चारभडाए चिंतियं मम पुत्तस्स रमणओ नउलो भस्सइ-त्ति तस्स पीहयं देइ खरं च । अन्नया दुवारे तीसे अविरइयाए कंडंतीए तत्थ मंचुल्लियाए सो दारगो ओयारिओ । तत्थ सप्पेण चडित्ता खाइओ मओ । इओ य इयरेण नउलेण मंचुल्लियाए उयरंतो दिट्ठो खंडीकओ । ताहे सो रुहिरलित्तेणं तुंडेण तीसे अविरइयाए मूलं गंतुं चाडूणि करे । ताए नायं-एएन मम पुत्तो खतिओ । मुसलेण आहनित्ता मारिओ । ताहे धावंती गया पुत्तमूलं, जाव सप्पं खंडाखंडीकयल्लयं पासेइ, ताहे दुगुणतरमद्धिई पगया। तीसे अविरयाए पुव्यमननुयोगो, पच्छा अनुयोगो | एवं जो अन्नं परूवेयव्वं अन्नं परूवेइ तस्स अननुयोगो, जो तं चैव परूवेइ तस्स अनुयोगो ॥
कमलाभेलोदाहरणम्-बारवईए बलदेवपुत्तस्स पुत्तो सागरचंदो नाम कुमारो, रूवेण य उक्किट्ठो सव्वेसिं संबाईणं इट्ठो । तत्थ य बारवईए वत्थव्वस्स चैव अन्नस्स रन्नो कमलामेलानाम
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International