________________
४२९
उद्देशकः १, मूलं-६, [भा. १६८८] कल्पत इति ॥अथ निव्या_तिमां भङ्गयन्तरेणाह[भा.१६८९] पुवण्हे अपट्टविए, अवरण्हे उठ्ठिएसु य पसत्था ।
मज्झण्ह निग्गएसुय, मंडलिसुत-पेहऽवाघाया। वृ-या पूर्वाह्ने अप्रस्थापिते सतिस्वाध्यायेअपराह्ने पुनः समुश्यिोत्थितेषु सत्सु साधुषुमध्याह्ने तु भिक्षापर्यटनार्थं निर्गतेषु या प्राभृतिका क्रियते सा प्रशस्ता । कुतः ? इत्याह-"मंडलिसुयपेह"त्तियेन श्रुतमण्डल्या उपकरणप्रेक्षणायाश्च "वाघाय'ति अकारप्रश्लेषाद् 'अव्याघाता' न व्याघातविधायिनी, अतएषाप्रशस्ता ।।प्ररूपिता बादरासूक्ष्माच पञ्चविधाप्राभृतिका,एवंविधना सहितायां वसतौ न स्थाव्यम् । अथ नास्ति तथाविधा अप्राभृतिका वसति ततः कारणतः सप्राभृतिकायामपि तिष्ठतां यतनामाह[मा.१६९०] तंवेल सारविंती, पाहुडियाकारगंच पुच्छंति।
मोत्तूण चरिम भंगं, जयंति एमेव सेसेसु ।। वृ-यस्यां वेलायां प्राभृतिका क्रियते तां वेलामुपकरणं सारयन्ति सङ्गोपयन्ति, अभिव्याप्ती चात्र द्वितीया, तां वेलामभिव्याप्येत्यर्थः । प्राभृतिकाकारकं च पुरुषं पृच्छन्ति-कस्यां वेलायां भवान् सम्पार्जनादि करष्यति? इति। एवं 'चरमम्' अष्टमं भङ्गं मुक्त्वा शेषेषु' सप्तस्वपि भङ्गेषु 'यतन्ते' यतनां कुर्वन्ति। [भा.१६९१] चरमे वि होइ जयणा, वसंति आउत्तउवहिणो निन्छ ।
दखे य वसहिपाले, ठविंति थेरा पुणित्थीसु॥ वृ-'चरमेऽपि' अष्टमे भङ्गे अच्छिन्नकालिका अनियता अनिरदिष्टा च' इत्येवंलक्षणे आगाढे कारणे तिष्ठतां भवति यतना । कथम् ? इत्याह-नित्यमायुक्तोपधयो वसन्ति, उपधावायुक्ताःसावधानाआयुक्तोपधयः, राजदन्तादेराकृतिगणत्वाद्व्यत्यासेन पूर्वापरनिपातः,मागोमयादिना कोऽप्युपधिं गुण्डयेत् प्राभृतिकाकरणव्याजेनापहरेद्वेति सम्यगुपधिविषयमवधानं ददतीत्यर्थः । दक्षाँश्चवसतिपालान् स्थापयन्ति। यदिचते प्राभृतिकाकारिणःपुरुषानस्त्रियस्ततस्तरुणा वसतिपालाः स्थापयितव्याः । “थेरा पुणित्थीसु"त्ति यदि स्त्रियस्ततो ये स्थविराः परिपाकप्राप्तब्रह्मचर्यास्ते वसतौ स्थापनीया इति ।। गतं प्राभृतिकाद्वारम् । अथ भिक्षाद्वारमभिधित्सुराह[भा.१६९२] जिनकप्पिअभिग्गहिएसणाएपंचण्हमन्नतरियाए।
गच्छे पुन सव्वाहिं, सावेखोजेन गच्छो उ॥ वृ-जिनकल्पिका अभिगृहीतया 'पञ्चानाम् उद्ध तादीनामन्यतरया एकया एषणया भक्तम् एकया पानकं गृह्णन्ति । 'गच्छे' गच्छवासिनः पुनः सर्वाभिरपि' असंसृष्टादिभिरेषणाभिर्भक्तपानं गृह्णन्ति । कुतः ? इत्याह-'सापेक्षः' बाल-वृद्धाद्यपेक्षायुक्तः 'येन' कारणेन 'गच्छः' गच्छवासिसाधुसमूह इति । आह किमित गच्छवासिनः सर्वाभिरप्येषणाभिर्गृह्णन्ति ? किं तेषां निर्जरया न कार्यम् ? उच्यते[भा.१६९३] बाले वुड्ढे सेहे, अगीयत्ये नाण-दसणप्पेही।
दुब्बलसंघयणम्पिय, गच्छि पइन्नेसणा भणिया ॥ कृषष्ठी-सप्तम्योरर्थप्रत्यभेदाबालस्य वृद्धस्य शैक्षस्यगीतार्थस्य ज्ञानदर्शनप्रेक्षिणः' ज्ञानार्थिनो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org