________________
३८९
उद्देशक ः १, मूलं-६, [भा. १५२६] तूभयग्राहिणस्ते 'तृतीय' तृतीयदिग्वर्ति क्षेत्रमिच्छन्ति, तत्र हि द्वयोरप्याद्यपौरुष्यर्निव्या_तं सूत्रार्थग्रहणेभवतः । आचार्यास्तु चतुर्थं क्षेत्र गन्तुमिच्छन्ति,यतस्तत्र त्रिष्वपिकालेषुबालवृद्धाद्यर्थं सामान्यक्तंप्राघूरणकाद्यर्थं पुनरवभाषितंदुग्धादिकंप्रायोग्यं प्राप्यते,नचकोऽपि सूत्रार्थयोव्यात इति । स एव च' आचार्य 'तत्र' तेषां मध्ये प्रमाणं भवति ।। आह किं पुनः कारणं येनाचार्याश्चतुर्थक्षेत्रमिच्छन्ति ? इति अत आह[भा.१५२७] मोहुन्भवो उ बलिए, दुब्बलदेहो न साहए अत्थं ।
तो मज्झबला साहू, दुस्से होइ दिटुंतो॥ वृ.प्रथम-द्वितीय-तृतीयेषु क्षेत्रेषु प्रचुरस्निग्ध-मधुराहारप्राप्तेः शरीरेण बलवान् भवति, बलवतश्वावश्यम्भावी मोहोद्भवः । एवं तर्हि यत्र भिक्षा न लभ्यते तत्रगत्वा बुभुक्षाक्षामकुक्षयस्तिष्ठन्तु, नैवम्, दुर्बलदेहः साधुन साधयति ‘अर्थ’ ज्ञान-दर्शन-चारित्ररूपम् । यत एवं ततः 'मध्यबलाः' नातिबवन्तो न वाऽतिदुर्बलाः साधव इप्यन्ते । दृष्टाश्वश्च भवत्यत्र दृष्टान्तः'दुष्टाश्वः' गर्दभः, स यथा प्रचुरभक्षणादुद्दर्पितः सन् उत्प्लुत्य कुमभकारारोपितानि भाण्डानि भिनत्ति, भूयस्तेनैव कुम्भकारेण निरुद्धाहारः सन् भाण्डानि वोढुं न शक्नोति; स एव च गर्दभो विमध्यमाहारक्रियया प्रतिचर्यमाणः सम्यग् भाण्डानि वहति । एवं साधवोऽपि यदि स्निग्धःमधुराभ्यवहारतः शरीरोपचयभाजो भवन्ति, ततउत्पन्नदुर्निवारमोहोद्रेकतया संयमयोगान् बलादुपमृद्नु(नी)युः, आहाराभावे त्वतिक्षामवपुषः सन्तः संयमयोगान् वोढुं न शक्नुयुः; मध्यमबलोपेतास्तु व्यपगतौत्सुक्या अनुद्विग्नपरिणामाः सुखेनैव संयमयोगान् वहन्तीति मत्वा क्षेत्रत्रयं परिहत्याचार्याश्चतुर्थं क्षेत्रं व्रजन्ति ।। किञ्च[भा.१५२८] पनपन्नगस्स हानी, आरेणं जेन तेन वा धरइ।
जइ तरुणा नीरोगा, वचंति चउत्थगंताहे ।। वृ-पञ्चपञ्चाशद्वार्षिकस्य विशिष्टाहारमन्तरेण ‘हानि' बलपरिहाणिर्भवति । “आरेणं"ति पञ्चपञ्चाशतो वर्षेभ्य आराद् वर्तमानो येन वा तेन वा आहारेण 'ध्रियते' निर्वहति । ततो यदि तेसाधवस्तरुणास्तथा नीरोगास्ततश्चतुर्थमेव क्षेत्रं व्रजन्ति न शेषाणि ॥ [भा.१५२९] जइ पुन जुना थेरा, रोगविमुक्का व असहुणो तरुणा ।।
ते अनुकूलं खेत्तं, पेसिति न याबि खग्गूडे ॥ वृ-यदि पुनः 'जीर्णाः पञ्चपञ्चाशद्वार्षिकादय इति भावः, के ते? 'स्थविराः' वृद्धाः, तथा तरुणा अपिये रोगेण-ज्वरादिना मुक्तमात्राअत एव च 'असहिष्णवः' न यदपि तदप्याहारजातं परिणमयितुं समर्था 'तान्' एवंविधान् स्थविर-तरुणान् ‘अनुकूलं प्रायोग्यलाभसम्भवेन हितं 'क्षेत्रं' प्रथमक्षेत्रादिकं गीतार्थमेकं सहायं समर्प्य प्रेषयन्ति सूरयः, “न चापि' नैव स्वग्गूडान् । इहालसाः स्निग्धःमधुराद्याहारलम्पटाः खग्गूडा उच्यन्ते।। आह कियता पुनः कालेन ते वृद्धादयः पुटिंगृह्णन्ति? उच्यते-पञ्चभिर्दिवसः। तथा च वैद्यकशास्त्रार्थसूचिकामेतदर्थविषयामेव गाथामाह[भा.१५३०] एग पनगऽद्धमासं, सट्ठी सुण-मनुय-गोण-हत्थीणं।
राइदिएहि उ बलं, पनगंतो एक्क दो तिनि ।। वृ. क्षीणशरीरस्य शुनः पोष्यमाणस्यैकेन रात्रिन्दिवेन बलमुपजायते । एवं मनुष्यस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org