________________
पीठिका - [भा. ५१२]
१३१
नोद्वानस्ततोऽन्येषामभक्तार्थिनामहिण्डमानानां वा तत् पात्रं समप्यार्नयेन पानीयमानयेत् ॥ अभतट्ठीणं दाउं, अन्नेसिं वा अहिंडमाणाणं । हिंडेज्ज असंथरणे, असती घेत्तुं अरइयं तु ॥
[भा. ५१३]
वृ- यदि स भक्तार्थी न च पात्रस्य लेपोऽद्यापि शुष्कस्ततः 'असंस्तरणे' भोजनमन्तरेण संस्तरीतुमशक्तौ अभक्तार्थिनामन्येषां वा साधूनामहिण्डमानानां तत् पात्रं समर्प्य हिण्डेत असति अन्येषामभक्तांर्थिनामहिण्डमानानां वा अभावे तद् 'अरञ्जितम्' अद्याप्यपरिणतलेपं गृहीत्वा
हिण्डेत ॥
[ भा. ५१४] नतरिजा जति तिन्नि उ, हिंडावेउं ततो नु छारेण । ओयत्तेउं हिंडइ, अन्ने व दवं से गिण्हंति ॥
वृ- यदि त्रीणि पात्राणि हिण्डापयितुं न शक्नोति ततः 'नु' निश्चितं तत् पात्रमुपाश्रये क्षारेण ‘अवनम्य' स्थगयित्वा हिण्डते । यदि वा 'से' तस्य योग्यं द्रवमन्ये गृह्णन्ति ततो रिक्तपात्रवहने न कश्चिद्भार इत्यदोषः ।।
[भा. ५१५] लित्थारियाणि जाणि उ, घट्गमादीणि तत्थ लेवेण । संजमभूतिनिमित्तं, ताई भूईए लिंपिञ्जा ।। .
वृ- 'तत्र' पात्रलेपने तानि लेपेन घट्टकादीनि 'लेत्यारियाणि देशीपदमेतत् खरण्टितानि 'संजमभूतिनिमित्तं' संयमविभूतिहेतोः 'भूत्या' क्षारेण तानि लिम्पेद् येन तत्संस्पर्शतस्त्रसानां स्थावराणां वा विनाशो न भवति ॥
[ भा. ५१६] एवं लेवग्गहणं, आनयणं लिंपणाय जयणाय । भणियाणि अतो वोच्छं, परिकम्मविहिं तु लित्तस्स ॥
वृ- 'एवम्' उक्तेन प्रकारेण लेपस्य ग्रहणम् आनयनं पात्रस्य लेपनाय सर्वत्र यतना एतानि भणितानि । अत ऊर्ध्वं पुनर्लिप्तस्य परिकर्मविधिं वक्ष्यामि ।। तमेवाभिधातुकाम आह[ भा. ५१७] लित्ते छाणिय छारो, घनेन चीरेण बंधिउं उन्हे | उव्वत्तण परियत्तण, अंछिय धोए पुणो लेवो ॥
वृ- पात्रे लिप्ते सति यः ‘क्षाणितः ' गालितः क्षारः ' भस्म स तत्र प्रक्षिप्यते, ततो घनेन चीरेण बद्धवा उष्णे ध्रियते, तत्र च पात्रस्योद्वर्तनं परिवर्तनं च तावत् कर्तव्यं यावद् लेपः शुष्को भवति, ततः पात्रम् ‘अञ्छ्यते’ आकृष्यते, आकृष्य पानीयेन प्रक्षाल्यते, ततः प्रक्षालिते सति पुनरपि लेपो दीयते ॥
[मा. ५१८]
काउं सरयत्ताणं, पत्ताबंधं अबंधगं कुज्जा । साणा रक्खणड्डा, पमज्ज छाउण्हसंकमणा ॥
वृ-पात्रे भूयो लिप्ते सति तस्योपरि 'सरजस्त्राणं' रजस्त्राणसहितं पात्राबन्धम् 'अबन्धकम्' अग्रन्थिकं कुर्यात्। कस्मादबन्धकं कुर्याद् ? अत आह- 'श्वादिरक्षणार्थं' शुन आदिशब्दान्मर्कटमार्जारादिभ्योऽपि रक्षणार्थम्, अन्यथा हि ग्रन्थौ दत्ते सपात्रबन्धं पात्रं श्वादिभिर्नीयते । तथा छायायामुष्णे च पात्रस्य 'सङ्क्रमणे (णा)' प्रमृज्य तत् पात्रं स्थापयितव्यम् ॥
[मा. ५१९] तद्दिवसं पडिलेहा, कुंभमुहादीण होइ कायव्वा ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org