________________
२७६
बृहत्कल्प-छेदसूत्रम् -३.५/१४६ सुत्त-उत्थझरणहेतुं, गीतेहि समं सनिग्गछे।। व-योऽव्यवच्छित्तिकरो भविष्यति ससूत्रार्थी गृहीत्वा बहुव्याक्षेपे 'गणे' गच्छे गुरूनापृच्छय तेषामुपदेशेन गीतार्थे साधुभि समं सूत्रा-ऽर्थस्मरणहेतोर्गणाद् निर्गच्छेत् । एतद् द्वितीयपदमत्र मन्तव्यम्॥
मू. (१४७) भिक्खू य अहिगरणं कटु तं अहिगरणं अविओसवित्ता इच्छिज्जा अन्नं गणं उवसंपञ्जित्ताणं विहरित्तए, कप्पइ तस्स पंचराइंदियं छेयं कट्ट, परिनिव्वविय परिनिव्वविय दोच्चं पितमेव गणं पडिनिजाएअव्वे सिया, जहा वा तस्स गणस्स पत्तियं सिया।।
वृ-अस्य सम्बन्धमाह[भा.५७२६] एगागी मा गच्छसु, चोइज्जते असंखडं होना।
ऊणाहिगमारुवणे, अहिगरणं कुञ्ज संबंधो॥ वृ- एकाकी मा गच्छ इत्येवं नोद्यमानो यदा न प्रतिपद्यते तदाऽसङ्खडं भवेत् । अथवा स निर्ग्रन्थो भूयो गच्छं प्रविशन् ऊनायामधिकायांवाऽऽरोपणायां दीयमानायामधिकरणं कुर्यात्। एष सम्बन्धः ।अनेनायातस्यास्य व्याख्या-भिक्षु चशब्दाद् आचार्य उपाध्यायो वाऽधिकरणं कृत्वा तदधिकरणमव्यवशमय्य इच्छेद् अन्यं गणमुपसम्पद्य विहर्तुम्, ततः कल्पते 'तस्य' अन्यगणसङ्क्रान्तस्यपञ्चरात्रिन्दिवंछेदकर्तुम्, ततः परिनिर्वाप्यपरिनिर्वाप्य कोमलवचः-सलिलसेकेन कषायाग्निसन्तप्तं सर्वतः शीतलीकृत्य द्वितीयमपि वारं तमेव गणं सः प्रतिनिर्यातव्यः' नेतव्यः स्यात् । यथा वा तस्य गणस्य प्रीतिकं स्यात् तथा कर्त्तव्यम् ।।एष सूत्रार्थः ।। अथ भाष्यविस्तरः[भा.५७२७] सचित्तऽचित्त मीसे, वओगत परिहारिए य देसकहा ।
सम्ममणाउट्टते, अधिकरण ततो समुप्पजे ॥ [भा.५७२८] आभव्वमदेमाणे, गिण्हते तमेव मग्गमाणे वा।
सच्चित्तेयरमीसे, वितहापडिवत्तितो कलहो।। [भा.५७२९] विचामेलण सुत्ते, देसीभासा पवंचणे चेव ।
अन्नम्मिय वत्तव्ये, हीनाहिय अक्खरे चेव ॥ [भा.५७३०] परिहारियमठविते, ठविते अनट्ठाइ निव्विसंते वा।
कुच्छितकुले व पविसति, चोदितऽनाउट्टणे कलहो । [भा.५७३१] देसकहापरिकहणे, एक्के एक्के व देसरागम्मि।
मा कर देसकहं वा, को सि तुम मम त्ति अधिकरणं ।। [भा.५७३२] अह-तिरिय-उड्डकरणे, बंधन निव्वत्तणा य निक्खिवणं।
उवसम-खएण उडं, उदएण भवे अहेकरणं ।। [भा.५७३३] जो जस्स उ उवसमती, विज्झवणं तस्स तेन कायव्वं ।
जो उ उवेहं कुजा, आवजति मासियं लहुगं ।। [भा.५७३४] लहुओ उ उवेहाए, गुरुओ सो चेव उवहसंतस्स ।
उत्तुयमाणे लहुगा, सहायगत्ते सरिसदोसो॥ [भा.५७३५] एसो वि ताव दमयतु, हसति व तस्सोमताइ ओहसणा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org