________________
२१२
बृहत्कल्प-छेदसूत्रम् -३-४/१२५
तत् ते लभन्ते । चतुर्थे वर्षे कालगताचार्यशिष्या अनधीयाना न किञ्चिल्लभन्ते । शेषा नामयेऽधीयतेतेषामधीयानानांवक्ष्यमाणाएकादश विभागा भवन्ति ।।शिष्यः पृच्छति-क्षेत्रोपसम्पन्नः सुख-दुःखोपसम्पनो वा किं लभते? सूरिराह[भा.५४०८] खेत्तोवसंपयाए, बावीसं संथुयाय मित्ताय ।
सुह-दुक्ख मित्तवज्जा, चउत्थए नालबद्धाई ।। वृ-क्षेत्रोपसम्पदा उपसम्पन्नः 'द्वाविंशतिम्' अनन्तर परम्परावल्लीबद्धान्माता-पित्रादीनजनान् लभते, संस्तुतानिच' पूर्व-पश्चात्संस्तवसम्बद्धानिप्रपौत्र-श्वशुरादीनि मित्राणिच सहजातकादीनि लभते, दृष्यभाषितानितुनलभते। सुख-दुःखोपसम्पन्नस्तुएतान्येव मित्रवानिलभते।चतुर्थस्तुपञ्चविधोपसम्पत्क्रमप्रामाण्यात् श्रुतोपसम्पन्नःस केवलान्येव द्वाविंशतिनालबद्धानिलभते, अयं च प्रसङ्गेनोक्तः।क्षेत्रोपसम्पन्न-सुखदुःखोपसम्पन्नयोर्यद् आभाव्यमुक्तं तत्तेशिष्याअनधीयाना द्वितीये तृतीये च वर्षे यथाक्रमं लभन्ते, चतुर्थे वर्षे सर्वपप्याचार्यस्याभवति न तेषाम् ।।
ये तुशिष्या अधीयते तेषां विधिरुच्यते तस्य कालगताचार्यस्य चतुर्विधो गणो भवेत्-शिष्याः शिष्यिकाःप्रतीच्छकाः प्रतीच्छिकाश्चेति। एतेषांपूर्वोटिष्ट-पश्चादुष्टियोः संवत्सरसङ्ख्यया एकादश गमा भवन्ति । पूर्वोष्टिं नाम-यत् तेनाचार्येण जीवता तेषां श्रुतमुधिष्टम्, यत् पुनस्तेन प्रतीच्छकाचार्येणोधिष्टं तत् पश्चादुधिष्टम् । तत्र विधिमाह[भा.५४०९] पुबुद्दिढे तस्सा, पच्छुद्दिष्टे पवाययंतस्स।
संवच्छरम्मि पढमे, पडिच्छए जंतु सचित्तं॥ वृ-यद् आचार्येण जीवता प्रतीच्छकस्य पूर्वमुष्टिष्टं तदेव पढन् प्रथमे वर्षे यत् सचित्तमचित्तं वा स लभते यत् 'तस्य कालगताचार्यस्याभवति, एष एको विभागः । अथ पश्चादुष्टिं ततः प्रथमसंवस्तसेर यत् सचित्तादिकं लभते तत् सर्वं 'प्रवाचयतः' प्रतीच्छकाचार्यस्याभवति, एष द्वितीयो विभागः॥ [भा.५४१०] पुब्वं पच्छुद्दिष्टे, पडिच्छए जंतु होइ सच्चित्तं ।
संवच्छरम्मि बितिए, तंसव्वं पवाययंतस्स ॥ वृ-प्रतीच्छकः पूर्वोदिष्टं पश्चादुद्दिष्टं वा पठतु यत् तस्य सचित्तादिकं तद्वितीये वर्षे सर्वमपि प्रवाचयतो भवति, एष तृतीयो विभागः। अथ शिष्यस्याभिधीयते[भा.५४११] पुवं पच्छुद्दिष्टे, सीसम्मि यजंतु होइ सचित्तं ।
संवच्छरम्मि पढमे, तं सब्बं गुरुस्स आभवइ ।। वृ-शिष्यस्य कालगताचार्येण वा उदिष्टं भवेत् प्रतीच्छकाचार्येण वा तदाऽसौ पठन् यत् सचित्तादिकं लभते तत् सर्वं प्रथम संवत्सरे 'गुरोः' कालगताचार्यस्याभवति, एष चतुर्थो विभागः। [भा.५४१२] पुबुद्दिलं तस्सा, पच्छुद्दिष्टं पदाययंतस्स।
संवच्छरम्मि बितिए, सीसम्मि उजंतु सच्चित्तं ।। वृ-शिष्यस्य पूर्वोद्दिष्टमधीयानस्य द्वितीये वर्षे सचित्तादिकंकालगताचार्यस्याभवति, पञ्चमो विभागः । पश्चादुद्दिष्टं पठतः शिष्यस्य सचित्तादिकं प्रवाचयत आभाव्यं भवति, षष्ठो विभागः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org