________________
१८६
बृहत्कल्प-छेदसूत्रम् -३-४/१२२ भोजनंचकर्तव्यम्।अथ कालोन पूर्यते न वातदानीं पर्याप्त लभ्यतेततः यतनयायथा अगीतार्या 'तदेवेदमशनादिकम् इति न जानन्ति तथा तस्यैव परिभोगः कर्तव्यः॥ [मा.५२८६] बिइयपएण गिलाणस्स कारणा अधवुवातिणे ओमे।
अद्धाण पविसमाणो, मज्झे अहवा वि उत्तित्रो॥ वृ-द्वितीयपदे ग्लानस्य कारणात्प्रायोग्यंभक्तादिकमतिरिक्तमपि कालंधारयेत्, ग्लानकृत्ये वाताव व्यापृताःयावत् चरमपौरुषीं जाता, अथवाअवमेपर्यटतएव चतुर्थीसजाता, अध्वनि वा प्रविशन् सार्थवशगोऽतिक्रामयेत्, एवमध्वनो मध्ये वर्तमानस्ततो वा उत्तीर्णोऽसंस्तरन् अतिक्रामयेद् मुजीत वा न कश्चिद् दोषः॥ व्याख्यातं कालातिक्रान्तसूत्रम् । अथ क्षेत्रातिक्रान्तूसत्रं व्याख्यानयति[मा.५२८७] परमद्धजोयणाओ, उजाण परेण चउगुरू होति।
आणादिणो य दोसा विराधना संजमा-ऽऽयाए।। वृ-अर्धयोजनं-द्विगव्यूतंततःपरमशनादिकमतिकामयतश्चतुर्गुरु । आस्तांतावद् अर्धयोजनम् अग्रोद्यानादपि परेणातिकामयतश्चतुर्गुरुकाः।आज्ञादयश्चदोषाः, संयमा-ऽऽत्सनोश्च विराधना।।
तामेवाह[मा.५२८८] भारेण वेदनाए, न पेहती खाणुमादि अभिघातो।
इरिया पगलिय तेनग, भायणभेदो य छक्काया। वृ-भारेणाक्रान्तो वेदनाभिभूतः स्थाणु-कण्टकादीनि न प्रेक्षते, अश्वादिभिर्वाऽभिहन्यते, अथवा "अभिघाउ"त्ति वटशाखादिना शिरसि घट्यते, ईयाँ वा न शोधयति, दूरनयनेन च भक्तपाने परिगलिते पृथिव्यादिविराधना, स्तेनैर्वा समुद्देशो हियेत । क्षुधा-पिपासातस्य वा क्षीणबलस्य भाजनभेदो भवेत् तत्र षट्कायविराधना आत्मनः परस्य च तेन विना परिहाणि॥
परः प्राह[भा.५२८९J उझान आरएणं, तहियं किं ते न जायते दोसा।
परिहरिया ते होज्जा, जति वि तहिं खेत्तमावजे ॥ वृ-उद्यानादारतो ग्रामादेरानीयमाने भकत-पाने किं ते दोषा न जायन्ते यदेवमुद्यानात् परत इत्यभिधीयते? । सूरिराह-'ते' दोषास्तीर्थकरवचनप्रामाण्येन परिहता भवन्ति यद्यप्यनुज्ञातक्षेत्रे तान् दोषानापद्यते ।। पुनमरपि परः प्रेरयति[भा.५२९०] एवं सुत्तं अफलं, सुत्तनिवातो इमोतु जिनकप्पे ।
गच्छम्मि अद्धजोयण, केसिंची कारणेतं पि ।। वृ- ननु यद्युद्यानात् परतो नातिक्रामयितव्यम् ततो यत् “परमद्धजोयणमेराओ"ति सूत्र भणितंतद्अफलं प्राप्नोति। आचार्य प्राह-यद् ‘अग्रोद्यानात्परतोनातिक्रामयितव्यम् इत्युच्यते स एष सूत्रार्थनिपातः 'जिनकल्पे' जिनकल्पिकविषयो मन्तव्यः, यत् पुनः “अर्द्धयोजनात् परतः" इत्यादि सूत्रं तद् गछवासिविषयम, कारणेतु तदप्यर्धयोजनं नेतव्यम्, एवमापवादिकं सूत्रम् । यद्वा "केसिंची कारणे तं पि" त्ति अन्यथा व्याख्यायते- 'केषाञ्चिद्' आचार्य-बालवृद्धादीनां कारणे 'तदपि' अर्धयोजनंगम्यते ।। इदमेव भावयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org