________________
उद्देशक : ४, मूलं- १२०, [भा. ५२५२]
१७९
तत् वि स एव जतणा, जा वृत्ता नायगादीया ॥
वृ- 'द्वे अपि' निजका ऽनिजके संयत्यौ पन्थानं व्रजतः, एकतरा वा व्रजति, द्वे अपि न व्रजतः, एवमेते त्रयः प्रकाराः । अत्र तृतीयः प्रकारः शून्यः, स्थानस्थितानां वा अशक्नुवतां गच्छमप्राप्तानां वा भवति । त्रिष्वपि चामीषु यतना सैव मन्तव्या या पूर्वं ज्ञातकादिक्रमेण गच्छे प्राप्तायाः प्रोक्ता ॥
[ मा. ५२५३ ] एवं विकीरमाणे, सातिजने चउगुरू ततो पुच्छा । तम्मि अवत्थाय भवे, तहिगं च भवे उदाहरणं ॥
कृ- 'एवमपि' यतनया क्रियमाणे परिकर्मणि यदि सा निर्ग्रन्थी पुरुषस्पर्श स्वादयति तदा चतुर्गुरवो द्वाभ्यामपि तपः - कालाभ्यां गुरवः । “ततो पुच्छ"त्ति ततः शिष्यः पृच्छति यस्यां ग्लानावस्थायामुत्थातुमपि न शक्यते तस्यामपि मैथुनाभिलाषो भवतीति कथं श्रद्धेयम् ? | सूरिराह- 'तत्र' इति ताद्दगवस्थायामपि मोहोदये इदमुदाहरणं भवेत् ॥
[मा. ५२५४ ] कुलवंसम्मि पहीणे, सस-भसएहिं च होइ आहरणं । सुकुमालियपव्वज्जा, सपचवाता य फासेणं ॥
वृ- शशक- भसकाभ्यामाहरणं भवति । कथम् ? इत्याह- कुलवंशे सर्वस्मिन् अशिवेन प्रक्षीणे सति सुकुमारिकायाः प्रव्रज्या ताभ्यां दत्ता । सा चातीव सुकुमारा रूपवती च । ततस्तेन स्पर्शदोषेण उपलक्षणतया रूपदोषेण च सप्रत्यपाया जाता । एनामेव नियुक्तिगाथां व्याख्याति
[ भा. ५२५५ ] जियसत्तुनरवरिंदस्स अंगया सस भसा य सुकुमाली ।
[भा. ५२५६]
[ भा. ५२५७ ]
धम्मे जिनपन्नत्ते, कुमारगा चैव पव्वइता ॥ तरुणाइने निच्चं, उवस्सए सेसिगाण रक्खट्टा । गणिणि गुरु-भाउकहणं, पिहुवसए हिंडए एक्को ॥ इक्खागा दसभागं, सव्वे वि य वण्हिणो उ छब्भागं । अम्हं पुन आयरिया, अद्धं अद्वेण विभयंति ॥ हत-महित-विप्परद्धे, वण्हिकुमारेहि तुरुमिणीनगरे । किं काहिति हिंडतो, पच्छा ससतो व भसती वा ।। [ भा. ५२५९ ] भायऽनुकंप परित्रा, समोहयं एगो भंडगं बितितो । आसत्य वणिय गहणं, भाउग सारिक्ख दिक्खा य ॥
[मा. ५२५८]
वृ- इहेव अड्डभरहे वनवासीए नगरीए वासुदेव जेङ्कभाउणो जराकुमारस्स पउप्पए जियसत्तू राया । तस्स दुवै पुत्ता ससओ भसओ य, धूया य सुकुमालिया नामेणं । अन्नया ते भाउणो दो वि पव्वइया, गीयत्था जाया, सन्नागदंसणत्थं आगया । नवरं सव्वो वि कुलवंसो पहीणो सुकुमालियं एवं मोत्तुं । सा तेहिं पव्वाविया, तुरमिणि नगरिं गया, महयरियाए दिन्ना । सा अतीव रूववई जओजओ भिक्खा - वियारादिसु वच्चइ तओ तओ तरुणजुवाना पिट्ठतो वच्चति । वसहीए पविट्ठए वि तरुणा उवस्सयं पविसित्ता चिट्ठति । संजईओ न तरंति पडिलेहणाइ किंचि काउं ताहे ताए महयरियाए गुरूणं कहियं सुकुमालियाए तणएणं मम अन्नातो वि विणस्सिहिंति । ताहे गुरुणा ससग भसगा भणिता-सारक्खह एतं भगिनिं । ते तं घेतुं वीसुं उवस्सए ठिया । तेसिं एगो भिक्खं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org