________________
पीठिका - [भा. ४६१]
११७ निरन्तरं पृथिव्यादीनां सङ्घट्टने षड्लघु, परितापनेषड्गुरु, अपद्रावणेमासिकच्छेदः षड्दिवसान् निरन्तरं सट्टने षड्गुर, परितापने मासिकच्छेदः, अपद्रावणे चतुर्मासच्छेदः । सप्त दिवसान् निरन्तरं पृथिव्यादीनां सङ्घट्टने मासिकच्छेदः, परितापने चतुर्मासिकः,अपद्रावणेषाण्णासिकः । अष्टौ दिवसानिरन्तरंपृथिव्यादीनांसट्टने चातुर्मासिकच्छेदः, परितापनेषाण्मासिकः,अपद्रावणे मूलम् । उक्तञ्च- दोहिं दिवसेहिं मासगुरुए आढवेत्ता चउगुरुए ठाति जाव अहिं सपयं ति।
अनन्तवनस्पतिकं यदि सट्टयति तदा मासगुरु, परितापयति चतुर्लघु, अपद्रावयति चतुर्गुरु। द्विदिवसादिनिरन्तरसट्टनादिषूत्तरैकैकस्थानवृद्धितः सप्तभिर्दिनैर्मूलम्। द्वीन्द्रियं सट्टयति चतुर्लघु, परितापयति चतुर्गुरु, जीविताद् व्यपरोपयति षड्लघु । अत्र द्वयादिदिवसनिरन्तरसट्ट- नादिषु षडिर्दिवसैर्मूलम् । त्रीन्द्रियं सङ्घयतश्चतुर्गुरु परितापयतः षड्लघु, जीविताद्यपरोपयतः षड्गुरु, अत्रपञ्चभिर्दिवसैद्लम्, चतुरिन्द्रियं सचट्टयतः षड्लघु, परितापयतः षड्गुरु, जीविताद्यपरोपयतोमासिकच्छेदः,अत्रचतुर्भिर्दिवसैर्मूलम्, । पञ्चेन्द्रियंसट्टयतः षड्गुरु, परितापयतःछेदः, अपद्रावयतोमूलम्, अत्रद्वयोर्द्धिवसयोरनवस्थाप्यम्, त्रिषुदिवसेषुपाराञ्चितम्।। गतं वर्जनाद्वारम्, अधुनाऽनुज्ञाद्वारमाह[भा.४६२] पढमिल्लुगस्स असती, वाघातो वा इमेहि ठाणेहिं।
पडिणीय तेन वाले, खेत्तुदग निविट्ठ थी अपुमं ॥ कृप्रथममेवप्रथमिल्लुकम्, प्राकृतत्वात्स्वार्थेइल्लुकप्रत्ययः ।प्रथमम्-अनापातासंलोकलक्षणं स्थण्डिलं तत् नास्ति ततस्तस्य प्रथमस्याभावे । अथवा सतोऽप्येभि स्थानैरव्याघातो भवेत् । तान्येव स्थानान्याह-“पडिनीय" इत्यादि । प्रत्यनीकस्तत्र तिष्ठति । स्तेना वा पथि द्विविधाः, तद्यथा-उपकरणस्तेनाः शरीरस्तेना वा । 'व्याला वा' तत्र सदियो विद्यन्ते।क्षेत्रं वा तत्र जातम्। उदकेन वातत् स्थण्डिलमास्तृतम् ।ग्रामो जिका स्कन्धावारोवा तत्र निविष्टः । स्त्री नपुंसको वा तत्र मैथुनार्थी संयतानागच्छतः प्रतीक्षते ॥ [भा.४६३] पढमासति वाघाए, पुरिसालोगम्मि होति जयणाए।
___मत्तग अपमज्जण इगल कुरुअतिविहे दुविहभेदो ।। वृ-एवं प्रथमस्य स्थण्डिलस्याभावे व्याघाते वा द्वितीय स्थण्डिलमनापातसंलोकवद् - गन्तव्यम् । तत्र संयतानां साम्भोगिकानां संविग्नामालोकेगन्तव्यम्, तदभावेअसाम्भोगिकानामपि। तत्रापरिणताः पूर्वमेव ग्राहयितव्याः, यथा-केषाश्चिदाचार्याणां विसद्देश्यः सामाचार्य ततो यूयं मा तान वितथसामाचारीकान् द्दष्टवा प्रतिनोदयेत, तेऽपि यदि नोदयन्ति तादासीनाः तिष्ठथ। एवमसङ्खडादयो दोषाः परिहृता भवन्ति । असाम्भोगिकानामप्यापातस्थासम्भवे यत्र पार्श्वस्थादीनामालोकस्तत्र गच्छन्ति । तस्याप्यभावे यत्र पार्श्वस्थादीनामापातस्तत्र व्रजन्ति । तत्र क्षुल्लकादयोऽपरिणताः पूर्वं ग्राहयितव्याः, यथा-एते निर्धर्माणो जिनाज्ञाप्रकोपिनो वितथमाचरन्ति, तमायूयमेतेषांचेष्टितं चित्ते कुरुतयथा एतत्सुन्दरम् इति। संयत्यापातवञ्च सर्वप्रयलेन परिहरेत्, अन्यथा कृतसङ्केतका अवसमागच्छन्तीति शङ्कादयः आत्म-परोभयसमुत्थाश्च दोषाः सम्भवन्ति । एषा स्वपक्षे यतना। ___ सम्प्रति परपक्षेऽभिधीयते । तत्र-पार्श्वस्थाद्यापातवतोऽसम्भवे "पुरिसालोगम्मि होति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org