________________
१२८
बृहत्कल्प-छेदसूत्रम् -३-४/११२ किन्तु तैर्निमन्त्रितेन वक्तव्यम्-पर्याप्तम्, इत ऊर्ध्वं न गच्छति; एष द्वितीय आदेशः॥
अमुमेव व्याचष्टे[भा.५०००]गुरुभत्तिमं जो हिययानुकूलो, सो गिण्हती निस्समणिस्सतो वा ।
तस्सेव सो गिण्हति नेयरेसिं, अलब्भमाणम्मि व थोव थोवं ।। वृ. यो गुरुभक्तिमान् यश्च गुरूणां 'हृदयानुकूलः' छन्दोनुवर्ती स गुरुप्रायोग्य निश्रागृहेभ्योऽनिश्रागृहेभ्यो वा गृह्माति, तस्यैव च सम्बन्धि सः' आचार्यों भक्त-पानं गृह्णाति, न 'इतरेषाम् अपरसाधूनाम् । अथैकः पर्याप्तं न लभते ततोऽलभ्यमाने स्तोकस्तोकं सर्वेषामपि गृह्णाति । एष ग्रहणविधिरुक्तः । सम्प्रति निमन्त्रणे विधिमाह[भा.५००१] सति लंभम्मि विगिण्हति, इयरेसिं जाणिऊण निबंध।
मुंचति य सावसेसं, जाणति उवयारभणियं च ।। वृ- सति' विद्यमानेऽपिप्राचुर्येण लाभे यदि इतरे साधवो निमन्त्रयमाणा गाढं निर्बन्धं कुर्वते ततस्तं ज्ञात्वा तेषामपि गृह्णाति । तच तदीयं भुञ्जानः सावशेषं मुञ्चति, मा सर्वस्मिन् भुक्ते प्रद्वेष स गच्छेत् उपचारभणितं च जानाति, 'अयमुपचारेण, अयं पुनः सद्भावेन निमन्त्रयते' इत्येवं बहिश्चिकैरुपलक्षयतीत्यर्थः॥ [भा.५००२] गुरुणो भुत्तुव्वरियं, बालादसतीय मंडलिं जाति ।
जंपुन सेसगगहितं, गिलाणमादीण तं दिति।। कृ-गुरूणांयद्भुक्तोद्वरितंतद्बालादीनां दीयते। तेषामभावे मण्डलीयाति' मण्डलीप्रतिग्रहे क्षिप्यते। यत्पुनः शेषैः-गुरुभक्तिमयरिक्तैःसाधुभित्रिके गृहीतंतद् ग्लानादीनांप्रयच्छन्ति।। [भा.५००३] सेसाणं संसहूं, न छुभती मंडलीपडिग्गहए।
पत्तेग गहित छुब्भति, ओभासणलंभ मोत्तूणं ।। वृ-'शेषाणां' गुरुव्यतिरिक्तानां संसृष्टं मण्डलीप्रतिग्रहे न क्षिप्यते । यत्तु ग्लानादीनामय 'प्रत्येकं पृथक् पृथग मात्रकेषु गृहीतं तत् तेषामुद्वरितं मण्डल्या प्रक्षिप्यते, परमवभाषितलाभं मुक्त्वा, सन प्रक्षिप्यत इति भावः ।। [भा.५००४] पाहुणगट्ठा व तगं, धरेत्तुमतिबाहडा विगिचंति ।
इह गहण-भुंजणविही, अविधीए इमे भवे दोसा ।। वृ-प्राघुणकार्थं वा 'तकं ग्लानार्थमानीतं प्रायोग्यं 'धृतवा' स्थापयित्वा यदि अंतिबाहडाः' अतीवध्राताः प्राधुणकाश्च नायाताः तदा "विवेचयन्ति' परित्यजन्ति । एवमिह ग्रहणभोजनविधिर्भवति । यद्येनं विधिं न कुर्वन्ति ततस्तस्मिन् अविधौ इमे दोषा भवेयुः ।। [भा.५००५] तिव्वकसायपरिणतो, तिब्वतरागाई पावइ भयाई।
मयगस्स दंतभंजण, सममरणं ढोकणुग्गिरणा ॥ वृ-व्याख्यातार्था ।। उक्तः कषायदुष्टः । अथ विषयदुष्टमाह[भा.५००६] संजति कपट्टीए, सिज्जायरि अनउत्थिनीए य।
एसो उ विसयदुट्ठो, सपक्ख परपक्ख चउभंगो।। वृ-इहापि स्वपक्ष-परपक्षपदाभ्यां चतुर्भङ्गी, तद्यथा-स्वपक्षः स्वपक्षे दुष्टः १ स्वपक्षः परपक्षे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org