________________
उद्देश : १५, मूलं - ९१६, [ भा. ४९०३ ]
[ भा. ४९०३] एमेव भावतो वि य, पिन्नं तत्थेक्कदव्वतो अभिन्नं । पंचमछट्ठा दोहि वि, नवरं पुण पंचमे अविही ॥
चू- जं च सुत्तपदं 'सेवि य विधिभिन्ने नो चेव णं अविधिभिन्ने" एयम्मि निग्गंधीणं सुतपदे छ भंगा भवंति । तं जहा भावतो अभिन्नं १ । भावओ अभिन्नं दव्वओ अविहिभिन्नं २ | भावओ अभिन्नं दव्वतो विधिभिन्नं ३ । भावतो भिन्नं दव्वतो भिन्नं । ( ] ४ । भावतो भिन्नं दव्वतो अविधिभिन्नं ५ । (नो] भावतो भिन्नं दव्वतो विधिभिन्नं । ६ । एतेसु छसु भंगेसु दिवा गाहा समोतारेयव्वा ॥
[भा. ४९०४]
आणादि रसपसंगा, दोसा ते चेव जे पढमसुते । इह पुण सुत्तनिवाती, ततियचउत्थेसु भंगेसु ।।
चू-इमा गाहा निग्गंथसुत्ते चउभंगक्कमे समोतारेयव्वा, ततिय-चउत्था भंगा भावतो भिन्नं ति तेन तेसु सुत्तनिवातो एमेव गाथा । निग्गंथीणं छमंगकडे चउत्थ-पंचम छट्ठ-भंगेसु सुत्तनिवातो कायव्वो, तेषां भावभिन्नत्वात् । अहवा छट्टे भंगे सुत्तनिवातो ॥ समणीणं छसु भंगेसु जहक्कमं इमे पच्छित्ता[ भा. ४९०५ ]
लहुगा तीसु परित्ते, लहुगो मासो य तीसु भंगेसु । गुरुगा होंति अनंते, पच्छित्ता संजतीणं तु ॥
धू- अह हत्थकम्मभावतो छसु भगेसु इमं पच्छित्तं
८३
[ भा. ४९०६ ] अहवा गुरुगा गुरुगा, लहुगा गुरुगा य पंचमे गुरुगा । छम्म होति लहुगो, लहुगट्ठाणे गुरूऽनंते ॥
[मा.४९०७] आयरितो पवत्तिणीए, पवत्तिणी भिक्खुणीण न कधेति । गुरुगा लहुगा लहुगो, तत्थ वि आणादिणो दोसा ।।
चू- एवं पलंबसुत्तं आयरिओ पवत्तिणीए न कधेति, जइ सा भिक्खुणीणं न कहेति, पवत्तिणी तो अति ता भिक्खुणीओ न सुणंति, तो तासिं मासलहुं पच्छित्तं । आयरियस्स अकहेंतस्स आणादिया दोसा पवत्तिणीए वि आणाइणो दोसा, भिक्खुणीए असुणेंतीए आणादिया दोसा ॥ [ भा. ४९०८] अभिन्ने महव्वयपुच्छा, मिच्छत्त विराधना य देवीए । किं पुण ता दुविधातो, भुत्तभोगी अभुत्ता य ॥
धू- चोदगाह - निग्गंथाणं पक्कं भिन्नं वा अभिन्नं वा कप्पति, निग्गंधीणं अभिन्नं अविधिभिन्नं च न कप्पति, विधिभिन्नं कप्यति । जहा एस सुत्तत्थे भेदो, किमेवं महव्वएसु वि तेसिं भेदो ? जहा तच्चन्नियाणं भिक्खुयाणं किल अड्डाइज्जा सिक्खा पदंसिता, भिक्खुणीणं पंचसिक्खा पदंसिता । एवं निग्गंधीणं किं छ- महव्वया, साहुपंचमहव्वएहिंतो दुगुणा वा ? उच्यते
[भा. ४९०९] न वि छ महव्वता नेव, दुगणिता जह उ भिक्खुणीवग्गे । बंभवयरक्खणट्ठा, न कप्पति तं तु समणीणं ।।
चू-उच्चारियसिद्धा । अंगादासरिसं पलबं घेष्पंतं दङ्कं कोति मिच्छत्तं गच्छे, तेनेव वा करकम्म करेज्जा । तत्थ य संजमायविराधना भवति । एत्थ दोवि दिट्टंता कजति - ताओ य समणीओ दुविधा भुत्तभोगाओ अभुक्तभोगाओ वा अंगादानसरीसे पलंबे दठ्ठे भुक्तभोगीण सतिकरणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org