________________
पीठिका - [भा. २९१] [भा. २९१] विवरीय दव्वकहणे, दव्वब्भूओ य दब्बहेउं वा ।
खेत्तनिमित्तं जंमिव, खित्ते काले वि एमेव ॥ चू. दव्वस्स भणाराहणी जा भासा सा दब्वमुसावाओ भण्णति । कहं पुण दव्वअणाराहणं? भम्णति, विवरीयदव्वकहणे "विवरीयं" विपर्यस्तं, कहणमाख्यानं, यथा गौररवं कथयति, जीवमजीवं ब्रवीति । दव्वभूतो नाम अनुवउत्तो, भावशून्येत्यर्थः । सो जं अलियं भासति सो दब्वमुसावाओ।वा विकप्पसमुच्चये।दव्वं हिरण्णादि हेऊ कारणं, दव्वकारणत्थी मुसंवदति त्ति बुत्तं भवति, जहा कोइ लंचं लभीहामि त्ति अलियं सक्खेजं वदति। वाकारो विकल्पसमुच्चये । गतो दव्यमुसावातो।
इदानि खेत्ते भण्णति-खेत्तं लभीहामि त्ति मुसावातंभासति, जस्स वा खेत्ते मुसावायं भासतिसो खेत्ते मुसावातो। वाकारो विकप्प दरिसणे । इमो विकप्पो विवरीयं वा खेत्तं कहेति, अनुवुत्तो वा खेत्तं परूवेति, एसो खेत्तमुसावातो ।
इदानिं काले भण्णति-काले वि एमेव त्ति, जहाखेत्तेतहा काले वि।नवरं-कालनिमित्तं ति न घडइ॥
इदानिं भावमुसावातो भण्णति - भावमुसावातस्स भद्दबाहुसामिकता वक्खाणगाहा[भा. २९२] कोधम्मि पिता पुत्ता, धणं माणमि माय उवधिमि ।
लोभंमि कूडसक्खी, निक्खेवगमादिणो लोगे ।। चू. कोहमिपित्तापुत्ता उदाहरणं, माणेधण्णंउदाहरणं, मायाए उवहिमुदाहरणं, लोभंमि उदाहरणं जे लोभाभिभूता दव्वं घेत्तूण कूड सक्खित्तं करेंति, एस लोभे उ भावमुसावाओ।
चोदग आह - ननुदव्वनिमित्तं दव्वे एस दव्वे भणितो? । आचार्य आह - “सत्यं, तत्र तु महती द्रव्यमात्रा द्रष्टव्या, इह तु लोभाभिभूतत्वात् स्वल्पमात्रा एव मृषं ब्रवीति । किं च जे वणियादयो लोगे निक्खेवगं निक्खित्तं, लोगाभिभूता अवलवंति एस विलोभतो भावमुसावातो दट्टब्वो।आदि सद्दाओ वीसंभसमप्पियमप्पगासं अवलवंतिजे ।।
पश्चार्द्ध व्याख्यातमेव ।। पुव्वद्धस्स पुण सिद्धसेणायरिओ वक्खाणं करेति[भा. २९३] कोहेण न एस पिया, मम त्ति पुत्तो न एस वा मज्झं ।
हत्थो कस्स बहुस्सती, पूएउघरा छुभति धण्णं ।। चू.पुत्तो पिउणोरुट्ठो भणति-न एस पिया ममंति, अह पिया वा पुत्तस्स रुट्टोभणति-ण एस वा मज्झं पुत्तोत्ति । कोहमि पितापुत्त त्तिगतं । “घण्णं माणंमि" अस्य व्याख्या । “हत्थो" पच्छद्धं ।दुअग्गाणं कुडुंबीणं विवातो- हत्थो कस्स बहुस्सइत्ति “हत्थो" हसत्यनेन मुखमावृत्य इति हस्तः, “कस्स"त्ति क्षेपे दृष्टव्यं, ममं मोत्तुं कस्सण्णस्स बहुसतीत्ती हत्थो भवेज । इतरोवि एवमेव पच्चाह । अहवा कस्सति त्ति संसतवाती, तुझं मझं वा न नजति, “बहुसई" ति बहुघण्णकारी, एवं तेसिं विवादे कुटुंबीणं मज्झत्थपुरिसधण्णमवणं सरिसंवावणं जातेसुलूतेसु पूतेसुपरिपूता परिसोहितासवमलापनीतानीतीत्यर्थः । घराछुटमतिघण्ण त्तितत्थेगो मानावष्टब्धो माहं जिग्गे इत्यभिप्रायेणगृहात् धान्यमानीय खलधान्ये प्रक्षिपति, मीयमानेषुतस्यातिरेत्वं संवृत्तं, मम बहुस्सती हत्थो त्ति, एस माणतो भावमुसावातो । घण्णं माणे त्ति दारं गति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org