________________
निशीथ-छेदसूत्रम् -३-१५/९१६ परिहरंतितेपदोसा, जे पुम अनायारमंतान परिहरंतितेरन्नाडंडिया।एवंरायाणो इवतित्थकरा, पुरमिव लोगो, पुरि इव छक्काया, घोसण य छक्कायवजणं, पीडा इव संघटणादी, एवं जुहुत्तं छक्कायवज्जणं जिनानागमचारी कम्मबधणदंडदोसेण अडंडा, इतरे भवे पुणो पुणो सारीरमाणसदुक्खदंडेण डंडिता॥आणे त्ति दारं गतं । इदानि "अणवत्थ"त्ति दारं[भा.४७८७] एगेण कयमकज्जं, करेति तप्पच्चया पुणो अन्नो।
सायाबहुल परंपर, वोच्छेदो संजम-तवाणं ।। धू-एगेण कतो, “तप्पच्चय'ति एस आयरिओ सुअधरो वा एवं करेति नूनं नत्येत्थ दोसा, अहं पि तप्पच्चयातो करेमि त्ति ततो वि अन्नो करेति, एवं सोक्खपडिबद्धाणं जं संजमतवपदं पुवायरिएण वज्जितं तं पच्छिमेहिं अदिटुंति काउं वोच्छिण्णं चेव ।। इदानि "मिच्छ"त्ति दारं[भा.४७८८] मिच्छत्ते संकादी, जहेव मोसं तहेव सेसं पि।
मिच्छत्तथिरीकरणं, अब्भुवगम वारणमसारं ।। धू-अनभिग्गहियसम्ममिच्छाणं मिच्छत्तं जनेति, जहा एयं मोसंतहा सेसं पि सव्वं, एतसिं मोसं संकं वाजणेति, आदिसद्दातो कंखादी भेदा दट्ठव्वा, मिच्छत्तवलियभावस्स सम्मत्ताभिमुहस्स पलंबगहणसारिसणातो मिच्छत्ते थिरं भावं जणेइ, “अब्भुवगमो"त्ति पव्वतिउकामस्स वा अनुव्वयाणि वा घेत्तुकामस्स सम्मद्दसणं वा पडिवजितुकामस्स भावपरावत्तणं करेति, पवयणे सिढिलभावंजणेति, तं दटुंसेहादि वा पग्गिमणादि करेन्ज । अहवा-अब्भुवगमं संजमे करेंतस्स संजमासंजमे वा सम्मइंसणे वा वारणं करेज्ज - 'मा एयंपडिवजह, “असारं"ति - एयं पवयणं निस्सारं, मए एत्थ इमं च इमं दिट्ट" ति ॥ मिच्छते त्ति गतं । इदानिं "विराधने "त्ति दारं - सा दुविधा आयाए संजमे य । दो वि पुवभणिता, तहावि। इमो विसेसो भण्णति[भा.४७८९] रसगेही पडिबद्धे, जिब्मादंडा अतिप्पमाणाणि ।
भोत्तूणऽजीरमाणे, विराधना होति आताए । धू- पलंबरसगिद्धो “जिब्बादंडि"त्ति अतीवगिद्धे अतिप्पमाणे बहु भुत्ते य अजीरमाणा सञ्जविसूतितादी करेज, एवमादी आयविराधना गता ॥ इदानिं संजमविराधना[भा.४७९०] तं काय परिचयती, नाणं तह दंसणं चरितं च ।
बीयादी पडिसेवग, लोगो जह तेहि सो पुट्ठो । घू-"तं कायं परिचय" इति पुब्बद्धस्स इमा दो वि भासगाहाओ[भा.४७९१] कार्य परिचयंतो, सेसे काए वए य सो चयति।
नाणी नाणुवदेसे, अवट्टमाणो उ अन्नाणी ।। [भा.४७९२] दंसणचरणा मूढस्स नस्थि समता वा नत्थि सम्मंतु।
विरतीलक्खणचरणं, तदभावे नस्थि वा तंतु॥ धू- पलंबे गेण्हतेण वणस्सतिकाओ परिच्चत्तो, वणस्सतिकायपरिचागेण सेसा वि काया परिच्चत्ता, एवं छक्कायपरिधागे पढमवयं परिचत्तं, तस्सय परिच्चागे सेसवया विपरिचत्ता । एवं अब्बती भवति । दारं । जहा अन्नाणी नाणाभावतो नाणुवदेसे न वट्टति एवं नाणी विनाणुवदेसे अवटुंतो निच्छयतो नाणफलाभावाओ अन्नाणी चेव । दारं । नाणामेव मूढो भवति, मूढस्स य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org