________________
उद्देश : १५, मूलं - ९१६, [भा. ४७८१]
गहितो तेन महाजनपुरतो उड्डाहिऊण विसज्जितो त्ति मुक्की, एत्थ से मूलं भवति ॥
इमो य दोसो
[भा. ४७८२]
एस तु पलंबहारी, सहोढ गहितो पलंबठाणेसु । सेसाण वि वाघातो, सविहोढ विलंबिओ एवं ॥
- जेन सो पलंबे गेण्हंतो गहितो सो तं सिंघाडगादिठाणेसु नेउं भणति- “एस मए आरामे त्ति चोरो गहिओ पलंबे हरंतो, सहोढ ति सरिच्छो, एवं सो "सविहोढ" ति - लज्जावनिजं बेलंबिय इव विलबितो । अहवा - त्रिकादिषु इतश्चेतश्च नीयमानो महाजनेन दृश्यमानः “किमिदं किमिदं ?” इति पृच्छकजनस्याख्यायमानो स लज्जमानमधोदृष्टिविवर्णविषण्णमुखो दृश्यमानो धिग् जने नोच्यमानो स्वकृतेन कर्मणा विलंबितो इव विलंबि, एवं विलंबिते सेसाण वि साधूण जहुत्तकिरियट्ठियाणं सव्वे एते अकिरियट्ठिया इति वाघातो भवति । उड्डाहे त्ति दारं गतं । इदानिं जंतं ट्ठा भणियं - "आणाणत्थमिच्छतविराधना कस्सऽ गीयत्थे 'त्ति, एवं उवरि भणिहिति "त्ति तं इदानि पत्तं । तत्थ पढमं "आणे" त्ति दारं भगवता पडिसिद्धं “न कप्पति" त्ति, पलंबं ते आणाभंगो कती । तम्मिय आणाभंगे चउगुरु पच्छित्तं । चोदगाह[भा. ४७८३] अवराहे लहुगतरो, आणाभंगम्मि गुरुतरो किहनणु । आणाए च्चिय चरणं, तब्भंगे किं न भग्गं तु ॥
चू- "अवराहो' त्त चरित्ताइयारो । तत्छ पच्छित्तं दंडो लहुतरो स्यात् । कहं ? उच्यते - भावदव्वपलंबे मासलहुं, भवितो अभिन्ने परित्ते चउलहुं । इह य आणाभंगे चउगरुं तो वहं नु एवं एवं भवति - "अवराहे लहुयतरो सति जीवोवघाए वि, आणाए पुण नत्थि जीवोवघातो' त्ति । आचार्याह आणाए च्चिय चरणं ठियं, अतो तब्मंगे किं न भग्गं ? किमिति परिप्रश्ने । आचार्य I शिष्यं पृच्छति - किं तत् वस्तु अस्ति यद् आलमंगे न मष्यते ? नास्त्येवेत्यर्थः । अत आज्ञायां गुरुत्तरो दंडो युक्तः, अवराधे लहुतरो इति ।। इमस्स चेव अत्थस्स साहण्णट्ठा इमो दिट्ठतो
[मा. ४७८४] सोऊण य घोसणयं, अपरिहरंता विनास जह पत्ता । एवं अपरिहरंता, हितसव्वस्ता तु संसारे ।।
- रन्ना घोसावियं सोतूण तं अपरिहरंता जहा धनविनासं सरीरविनासं च पत्ता, तहा तित्थकरणिसिद्धं अपहिरंतो हियसंजमधणसव्वसारो संसारे दुक्खं पावेंति ।। भद्दबाहुकया गाहा एतीए चैव भासकारो वक्खाणं करेति
[भा. ४७८५ ]
५९
M
Jain Education International
छप्पुरिसा मज्झ पुरे, जो आसादेज्ज ते अयाणंतो ।
तं डंडेमि अकंडे, सुणंतु पउरा ! जनवया ! य ॥
चू- कहा कोति नरवती, सो छहिं पुरिसेहिं अन्नतरे कजे तोसितो इमेणऽत्थेण घोसणं करेतिम छ मणुसा सविसयपुरे अप्पणो इच्छाए विहरमाणा अनुवलद्धरूवा वि जो ते छिवति वा पीडेति वा मारेति वा तस्स उग्गं डंडं करेमि, सुणंतु एयं पुण जनवया ||
[भा. ४७८६ ]
आगमिय परिहरंता, निद्दोसा सेसगा अनिद्दोसा । जिन आणागमचारी, अदोस इतरे भवे दंडो ॥
- तव ते जनवया डंड भीता ते पुरिसे पयत्तेण आगमियपीडापरिहारकयबुद्धी जे तेसिं पीडं
For Private & Personal Use Only
www.jainelibrary.org