________________
निशीथ-छेदसूत्रम् -३-१५/९१६ [भा.४७३४] अट्ठग चउक्क दुग, एक्कगं च लहुगा य होति गुरुगा य ।
सुद्धा एगंतरिता, पढमरहियसेसगा तिन्नि । चू-अट्ठवारा दिवसं गहणं करेंतेण अहो लहुग-अक्खनिक्खेवं कारंतेहिं लता ठावेयव्वा । तस्सअहोअन्ने अट्ट रातीग्गहणं करतेहिंगुरुग-अखणिक्केवाकायव्वा । एतेसोलस बितियपंतीए। कह ? भन्नइ-चउरो चउरो लहुगुरुगाअक्खनिक्खेवा कायव्वा जावसोलस। ततियपंतीए दोदो लहुगुरु अक्खनिस्खेवा कायव्वा जाव सोलस । चउत्थपंतीए एक्केवं लहु गुरुं अक्खनिक्खेवं करेजा जाव सोलस।अस्यैव प्रदर्शनार्थं "सुद्धा एगंतरिता" पच्छद्धं । पढमाएपंतीए सोलसोवरि सुद्धरहियत्तणतो एगतरं न लब्मति । “सेसग"त्ति बितिय-ततियचउत्था पंती, एयाओ तिन्नि, एतासु सुद्धा एगंतरिया लब्बति ।अहवा- “सुद्धा एगंतरिता" एयंपच्छद्धंसुद्धभंगप्पदरिसणत्यं भण्णति । पढमभंगरहिया जेण सो सव्वहा सुद्धो लब्मति । सेसा जे तिन्नि एगंतरसुद्धा ततियपंचम-सत्तमा ते अण्पदेसु केसु वि असुद्धा । गाढकार्यावलंबनत्वात् । एवं बितियट्ठगे वि एगंतरा सुद्धा, सेसा असुद्धा । आलंबनाभावात् । बिय-तिय-पंचम-नवमे य एवं सट्टाणं पच्छित्तं भवति। सेसेसु एककारससु भगेसु संजोग पच्छित्तं ।। तंच इमं पच्छित्तं[भा.४७३५] लहुगा य निरालंबे, दिवसतो रत्तिं हवंति चतुगुरुगा।
लहुगो य उप्पहेणं, रीयादी चेवऽनुवउत्तो॥ धू-दिवसतो जत्थ जत्य निरालंबो तत्थ तत्था । रातो जत्थ जत्य णिरालंबो तत्थ तत्थ का । दिवसतो जत्थ जत्थ उप्पहेणं तत्थ तत्थ मासलहुं । दिवसतो चेव अनुवउत्तो जत्थ जत्थ तत्थ वि मासलहुं । अनुवउत्तोय इरियासमितीए जं आवजति तं च पावति ।अनुवउत्तस्स उप्पहेसु रातो मासंगुरुं । अहवा[भा.४७३६] दिय-रातो लहु-गुरुगा, आणा चउ गुरुग लहुग लहुगाय।
संजम-आयविराहण, संजमे आरोवणा इणमो॥ चू-असुद्धेसुभंगेसु दिवसतोक्का रातोका।तित्थकराणं आणाभंगे।अणवत्थाए चउलहुँ। मिच्छत्तंजनितस्स ।विराधना दुविधा-संयमविराधनाआयविराधना च। तत्थ संजमविराधने आरोवणपच्छित्तं ।। तं च इमं. [भा.७३७] छक्काय चउसु लहुगा, परित्त लहुगा य गुरुग साहारे।
संघट्टण परितावण, लहु गुरुगऽतिवायणे मूलं ॥ धू-एवं चेव कायपच्छित्तं दिवस-राईहिं विसेसिज्जति[भा.४७३८]जहि लहुगा तहि गुरुगा, जहि गुरुगा कालओ तहिं गुरुगा।
छेदो य लहुगगुरुगो, काएसाऽऽरोवणा रत्तिं ।। चू-जत्थ दिवसतो कायपच्छित्तं मासलहुं चउलहुं छल्लहुं च, राओ ते चेव गुरुगा दायव्वा । जत्य पुण एते मासादिगा गुरुगा तत्थ ते चेव मासगुरुगादिगा कालगुरू दायव्वा, छेदो जत्य लहुगो तत्थ सो खेव गुरुगो कीरति, एयं राओ कायपच्छित्तं भणियं ॥आयविराधना इमा[भा.७३९] कंट-ऽट्ठिखाणु विजल, विसम दरी निण्ण मुच्छ-सूल-विसे
___वाल-ऽच्छभल्ल-कोले, सिह-वग्य-वराह-मेच्छित्थी ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org