________________
पीठिका - [भा. २८४]
९१
अतिरित्तोवहिगहणं स्यात् ? उच्यते, सततोवभोगेण मा हु संस इ, एगपडोयारस्स "सयतुवभोगाओ" सततोवभोगादित्यर्थः, माहु रित्ययं यस्मादर्थं द्रष्टव्यः, “संसज्जे त्ति संसज्जति, तस्मात् अइरित्तोवहिग्रहणं क्रियत इति । किं चान्यत्-मधुरोदगेणमधुरपाणएण उण्होदगादिणा घवणं । अभिक्खणंपुणो पुणो कज्जत त्ति वुत्तं भवति स्यात् । किमर्थं ? उच्यते, माछप्पया गुच्छे, संमच्छेत्यर्थः ।। जं च वत्थं सोहेयव्वं तंसि जति छप्पया होज्ज ता इमेण विहिणा अण्णवत्थे संकामेयव्वा-- [भा. २८५] कायल्लीणं कातुं, तहिं संकामेतरं तु तस्सुवरिं।
___अहवा कोणं कोणं, मेलेतुं ईसिं घट्टेति ॥ चू. जं वत्थं न घुवेयव्वं कायल्लीणं काउंति “कायो" शरीरं, लीणं काउं, अनंतरिउं पावरिउंतहिं संकामेति, किं हत्थेनोदधृत्य संक्रामेत् ? नेत्युच्यते । इतरं तु तस्सुवरि "इयरं" जं धुवियव्वं, तु पूरणे “तस्स" त्ति पुव्वपाउदस्स, “उवरिं" पाउणे । अहवा अन्न संकामणविही भण्णति । कोणमिति कण्णं । घोव्वमाणस्स अघोव्वमाणस्स य वत्थस्स कण्णकण्णे मेलिऊणं ईसिं सणियं छप्पदाघट्टेउं संकामेति । उवहिजयण त्ति दारं गयं। इदानि फलगजयणा भण्णति[भा. २८६] फलगादीण अभिक्खण, पमज्जणा हेट्ठि उवरि कातव्वा ।
मा यहु संसज्जेज्जा, तेन अभिक्खं पतावेजा ॥ चू.फलगाचंपगपट्टादी, आदि सद्दातो संथारगभेसगमादी, एएसिं अभिक्खणं पुणो पुणो, पमज्जणा रयहरणेण हेट्ठ उवरिं कायव्वा । मा प्रतिषेधे, च पूरणे, हु शब्दो यस्मादर्थे, जम्हा अपदाविजमाणा फलगादी पणगमादीहिं संसर्जति तेणं ति तम्हा अभिक्खणं पुणो पुणो, उण्हे पयावेजा । फलह-संथाराण जयणा गया।। इदानि उवहिमादीणं सामण्णा जयणा भण्णति[मा. २८७] वेटिंयमाईएसुं, जतणाकारी तु सववहिं सुज्झे।
अजयस्स सत्त मंगा, सट्टाण चेव आवण्णे॥ घू. वेंटिगादीउवकरणजाए गाहनिक्खेवादिकिरियासु जयणाकारी तु सव्वहिं सुद्धो अप्रायश्चित्तीत्यर्थः । अजयणाकारिस्स पुव्वाभिहिता सत्तंभंगा भवंति । पायच्छित्तं पूर्ववत् । अजयणाए यवट्टमाणोजं बेइंदियादीणं संघट्टण-परितावणउद्दवणादिआवण्णेसहाणपायच्छित्तं दहव्वमिति ॥ अह कस्स त्ति वणभगंदलादि किमिया हवेज्जा तेसिमा नीहरण-- परिठ्ठवणविही मण्णति-- [भा. २८८] पोग्गल असती समितं, भंगदले छोढुं निसिरति अणुण्हे ।
किमि कुट्ठादिकिमी वा, पिउडादि छुभंति नीणेतुं॥ चू. कस्सइ साहुस्स भगंदलं होन्ज, तस्स ततो भगंदलाओ किमिया उद्धरियव्वा । पोग्गलं मंसं, तं गहेऊण भगंदले पवेसिजति, ते किमिया तत्थ लग्गति, असती पोग्गलस्स समिया धेप्पइ, समिता कणिका, सा महुघएहिं तुप्पेउं महिउंच भगंदले च्छुमति, तेकिमिया तत्थ लग्गति जे य ते पोग्गलमसमियादीसु लग्गा किमिया ते "निहरंति" परित्यंति, अणुण्हे च्छायाए त्ति वुत्तं-होति, तत्थ वि अद्दकडेवरादीसु । किमि कुट्ठादिकिमी वा आदि सद्दाओ वणकिमियादी अद्दकलेवरादिसुपरिट्ठति ।आर्द्र कडेवरस्याभावात् पिउडादिसु छुब्भंति। “पिउडं" पुणं उज्झं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org