________________
३७
उद्देशक ः १४, मूलं-८९८, [भा. ४६६७) नीहटु लब्मंति, ताणि गिण्हंतो सुद्धो, गिहितो वा पच्छा दिट्ठो तं नीहरंतो सुद्धो॥
म. (८९९) जे भिक्खू पडिग्गहं कोरेइ, कोरावेइ, कोरियं आहट देजमाणं पडिग्गाहेइ, पडिग्गाहेंतं वा सातिजति ।।
चू-मुहस्स अवनयणं निक्कोरणं, त झुसिरं ति काउणं चउलहुं । [भा.४६६८] कयमुह अकयमुहे वा, दुविहा निक्कोरणा तु पायम्मि।
मुहकोरणे निक्कोरणे य, चउरो भंगा मुणेयव्वा .। सू-पुव्वद्धं कंठं । भायणस्स मुहकोरणे निक्कोरणे चउभंगो कायव्यो। [भा.४६६९] मुहकोरण समणट्ठा, बितिए मुहं ततिए कोरणं समणे ।
दो गुरु ततिए सुत्रं, दोहि गुरु तवेण कालेणं ।। धू-पढमे भंगे-भायणस्स मुहं समणट्ठा कयं, समणट्ठाए निकोरियं । बितियभंगे-समणट्ठाए मुहं कयं, आयट्ठाए निक्कोरितं । ततियभंगे- आयट्ठाए मुहं कयं समणट्ठाए निकोरितं । चरिमेउभयं, तं पि आयट्ठाए । एत्य आदिसेसु दोसु भगेसु चउगुरुगा, ततियबंगे सुत्तनिवातो चउलहुमित्यर्थः । पढमभंगे दोहिं वितवकालेहिं विसिहो। बितियभंगे तवगुरू । ततियभंगे कालगुरू । चउत्थभंगे बीयरहि विझूसिरं ति काउणं चउलहुं भवति ।। [भा.४६७०] एतेसामण्णतरं, पायंजो तिविहजोगकरणेणं।
निकोरेती भिक्खू, सो पावति आणमादीणि ।। घू-आणादी दोसा, कुंथुमादिविराहणे संजमविराधना, सत्यमादिणालंछिते आयविराधना। तत्थ परितावणादिनिप्फण्णं । जम्हा एवमाई दोसा तम्हा जहाकडं मग्गियध्वं, तस्स असति अप्पपरिकम्म, पच्छा सपरिकम्मं ।। एत्य इमा अववातो[भा.४६७१] असिवे ओमोयरिए, रायदुट्टे भए व गेलण्णे ।
सेहे चरित्त सावय, भए य जयगाए निक्कोरे। चू-जत्य अहाकडं लब्मति तत्थ असिवादिकारणेहिं अगच्छंतोतत्थेब अच्छंतोअप्पपरिकम्म जयणाए निकोरेइ। [भा.४६७२] जति नाम पुव्वसुद्धे, कोरिजंतंम्मि बितिय-ततिए वा ।
तिप्पंचसत्तबीया होज्जा सुद्धं तहा बितियं ॥ धू-पुव्वं गहणकाले सुद्धे पच्छा कोरिजंते बितिए त्तिअप्पपरिकम्मे ।ततिएति बहुपरिकम्मे जति तिन्नि पंच वा सत्त वा बितिया होज्ज तहावि सुद्धं ॥
मू. (९००) जे भिक्खू नायगं वा अनायगं वा उवासगं वा अनुवासगं वा गामंतरंसि वा गामपहंतरंसि वा पडिग्गहं ओभासिय ओभासिय जायइ, जायंतं वा सातिजति ।। [भा.४६७३] जे भिक्खू नायगाई, पडिगामे अंतरा पडिपहे वा।
ओभासेज्जा पायं, सो पावति आणमादीणि ।। धू- नायगो पुरसंथुतो पच्छासंथुतो वा । पुव्वसंधुतो मातपियादिगो, पच्छासंथुतो सासुससुरादिगो । असंथुओइयवइरित्तो सन्नायगो अनायगोव॥ एसो उवसागोअनवासगोत्ति अस्य व्याख्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org