________________
निशीथ - छेदसूत्रम् - ३-१४/८८१
- सुत्ते बहुदेसेण वा पादो बहुदेवसितेण वा । एक्का पसती दो वा तिन्नि वा पसतीतो देसो भण्णति, ति परेण बहुदेसो भण्णति । अणाहारादिकक्केण वा संवासितेण, एत्थ एगरातिसवासितं तंपि बहुदेवसियं भवति, अनाहारिमग्गहणं अनाहारिमे चउलहुं आहारिमे पुण चउगुरु भणति ।। इमे दोसा
[भा. ४६४४)
३२
घसणे हत्थुवघातो, तदुब्भवागंतु संजमे पाणा । धुवणे संपातिबहो, उप्पिलणे चेव भूमिगते ॥
तम्हा उ अपरिकम्मं पादमहालद्ध धारए भिक्खू । परिभोगमपाओग्गे, सपरिकम्मे य बितियपदं ॥
[भा. ४६४५]
धू- इमो बहुदेवसियस्स अववातो
[भा. ४६४६ ] अभिओग्गविसकए वा, बहुरयमज्जाति दुब्भिगंधे वा । कक्का दीहि दवेण व, कुज्जा बहुदेसिएणं पि ।।
2
धू- “अभियोगे "त्ति पादं वसीकरणजोगेण भावितं, विसेण वा भावितं, बहुरएण वा घट्ठअच्छत्थमलिनमित्यर्थः । मज्जादुग्गंधदव्वेण वा भावितं दुग्गंधं, तं एवमादिएहिं कारणेहिं बहुदेवसिएण दवेण वा कक्केण वा धोव्वेति वा आधंसिजति वा मा मज्जादिगंधेण उड्डाहो भविस्सतीत्यर्थः ॥ भू. (८८२) जे भिक्खू अनंतरहियाए पुढवीए दुब्बद्धे दुन्निखित्ते अनिकंपे चलाचले पिग्गहं आयावेज वा पयावेज वा, आयावेतं वा पयावेंतं वा सातिज्जति ॥
-
मू. (८८३) जे भिक्खू ससणिद्धाए पुढवीए दुब्बंधे दुनिखित्ते अनिकंपे चलाचले पडिग्गहं आयावेज वा पयावेज वा, आयावेतं वा पयावेतं वा सातिज्जति ॥
मू. (८८४) जे भिक्खू ससरक्खाए पुढवीए दुब्बंधे दुन्निखित्ते अनिकंपे चलाचले पडिग्गहं आयावेज वा पयावेज वा, आयावेतं वा पयापेंतं वा सातिजति ॥
पू. (८८५) जे भिक्खू मट्टियाकडाए पुढवीए दुब्बंधे दुन्निखित्ते अनिकंपे चलाचले पडिग्गहं आयावेज वा पयावेज वा, आयावेतं वा पयावेंतं वा मातिज्जति ॥
पू. (८८६) जे भिक्खू चित्तमंताए पुढबीए दुब्बंधे दुन्निखित्ते अनिकंपे चलाचले पडिग्गहं आयावेज वा पयावेज वा, आयावेतं वा पयावेतं वा सातिज्जति ।।
पू. (८८७) जे भिक्खू चित्तमंताए सिलाए दुब्बंधे दुन्निखित्ते अनिकंपे चलाचले पडिग्गहं आयावेज वा पयावेज वा, आयावेंतं वा पयावेंतं वा सातिजति ।।
यू. (८८८) जे भिक्खू चित्तमंताए लेलूए दुब्बंधे दुन्निखित्ते अनिकंपे चलाचले पडिग्गहं आयावेज वा पयावेज वा, आयावेतं वा पयावेंतं वा सातिजति ॥
मू. (८८९) जे भिक्खू कोलावासंसि वा दारुए जीवपइट्ठिए सअंडे सपाणे सवीए महरिए सओस्से सउदए सउत्तिंग- पणग-दग-मट्टिय-मक्कडासंताणगंसि दुब्बंधे दुनिखित्ते अनिकंपे चलाचले पडिग्गहं आयावेज वा पयावेज वा आयावेतं वा पयावेंतं वा सातिजति ॥
पू. (८९०) जे भिक्खू थूणंसि वा गिहेलुयंसि वा उसुयालंसि वा झामचलंसि वा दुब्बंधे दुन्निखित्ते अनिकंपे चलाचले पडिग्गहं आयावेज वा पयावेज वा आयावेतं वा पयावेंतं वा सातिजति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org