________________
उद्देशक : १४, मूलं-८६७, [भा. ४५८१]
वासस्थादी तेसिं मज्झातो जो आगतो विहाराभिमुहो तस्स जो पुचोवहि सो अविसुद्धो । एवं गच्छे अणायारभंडगसंभवो इयरहा गच्छे अनायारभंडगं नस्थि, जेण गच्छ दिया वा रातो वा विहीए असुन्नं वसहिं करेतिगच्छतो निग्गयस्स तद्दिनमन्नदिने वा अंतरे अन्नेहिं अनुसिहस्स अननुसिठ्ठस्स वा[भा.४५८२] तिहाणे संवेगो, सापेक्खो नियट्टो य तद्दिवससुद्धो।
मासो वुत्थ विगिचण, तं चेवऽनुसहिमादीणि ।। चू-तिट्ठाणं नाणदंसणचरित्तं, एतेहिं ठाणेहिं संवेगोजातो, जति संजमसावेक्खचित्तो तद्दिवसं चेव नियत्तो तो सुद्धो, न से उवही उवहओ, न वा से किं चि पच्छित्तं । अह असंविग्गाणं मज्झे वुत्थो तो मासलहुं पच्छित्तं, उवकरणं च से जइ सुद्धं आसि तो उवहतं बिगिंचियव्वं, गच्छे य पडियागयस्सतंचेव सुद्धं उवकरणं पञ्चप्पिनिजति, अनुसट्टी कजति - “साधु कतं तेज आगतो सि" ।। नाणे दंसणेसु इमेरिसो संवेगो[भा.४५८३] अजेव पाडिपुच्छं, को दाहितिसंकियस्स वा उभयं ।
दसणे उववूहो, कं थिरकारे कस्स वच्छल्लं ।। चू-पुव्वद्धं नाणे, पच्छद्धं दसणे ।। इमो चरितं पडुच्च संवेगो[भा.४५८४] सारेहिति सीयंतं, चरणे सोहिं च काहिती को मे।
एवनियत्तऽनुलोमं, नाउं उवहिं व तं देति॥ चू-अनुलोमेहिं वयणेहिं उववूहति, सेसं कंठं ।इदानि ओहानुप्पेही भण्णति[भा.४५८५] दुविहोहाविं वसभा, सारेंति गयाणि वा से साहिति ।
अट्ठारस ठाणाई, हयरस्सिगयंकुसणिभाई। घू-दुविधो - गतो विहारतो वाओहावति । विहारओ ओहावंतस्स जाइंरइवक्काए अट्ठारस ठाणाई हयरस्सिगतंकुसपोतपडागारभूताणि भणिताणि ताणि जइ तस्स गयाणि तो से वसभा सारेंति-सभरे तेसिं अच्छंति, अह न ताणि गयाणि तस्स तो सुत्तत्थाणि से कहिति ॥ [भा.४५८६] एवं ताव विहारे, लिंगोहावी वि होइ एमेव ।
सो पुण संकमसंकी, संकिविहारे य एगगमो॥ चू- लिंगोधावी एवं चेव अनुभासिजति । सो पुण लिंगातो ओहावेंतो दुविधो भवति - ससका निस्संको वा । एतेसिं पुण जो विहारातो ओहावति, जो य लिंगाओ ससंको ओहावति । एते दो वि चारित्तं पड्डुच्छ उवकरणोवघायं पडुच्च एगगमा - समा इत्यर्थः ।।दुविहो वि ओहावी इमेहिं अनुसिट्ठो[भा.४५८७] संविग्गमसंविग्गे, सारूविय सिद्धपुत्तमनुसढे ।
आगमनं आनयणं, ते वा घेत्तुं न इच्छंति ।। धू-संविग्गा उज्जमंता, असंविग्गा पासत्यादि मुंडसिरा दोसु किल वत्थ-दंडधारी कच्छंनो बंधति, मारिया से नत्य, भिक्खं हिंडइ वा न वा एरिसोसारूवी। सिद्धपुत्तो वी एरिसोचेव।नवरं -सिरं मुंडं सिंहं च धरेति, भारिया से भवति वन वा । एतेहिं अनुसिट्टस्स पडिआगमणं, एते वा संविग्गादिणोतं आनयंति । जत्थ पासस्थादिएहिं आनितो तत्थ जे अगीयस्था ते चिंतेति - एस
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org