SearchBrowseAboutContactDonate
Page Preview
Page 916
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १४, मूलं-८६७, [भा. ४५५४] १७ ताहे तदट्ठा नियत्तिउं गुरुं विन्नवेति । अहवा - "अमगलं" ति काउंनो नियट्ठति ताहे तं चेव पेसवेति- “गच्छ गुरू पच्छाहि"त्ति। तत्थ जंगुरू भणंतितं पमाणं। अह दूरंगता पडिपंथिएण य साधुणा दिट्ठा भणिया - "कतो गच्छह" ? तेहिं भणियं - भायणाणं ति । ताहे गुरू अप्पप्पो ठितो त्ति इमं भण्णति ॥ [भा.४५५५] गिण्हामो अतिरेग, तत्थ पुणो जाणगा गुरु अम्हं । देहंति तगं चण्णं, साहारणमेव ठावेंति ।। [भा.४५५६] सच्छंद परिन्नत्ता, गहिते गहणे य जारिसं भणितं । अल-थिर-धुवधारणियं, सो वा अन्नो वतंधरते॥ धू-सच्छदा अभिग्गहिया परिन्नत्ता गुरुहि जे भणिया "भायणे आनेह"त्ति । एते दो वि जहा भणिया तहा गिण्हति गहिए पडिलेहणादितं विधिं करेंति गहणकाले य जारिसं भणितं । करादिसु पप्फोडणादिकं तं सव्वं करेंति । एते चेव सच्छंदपरिन्नत्ता सलक्खणं इमेरिसं अलं थिरं धुवं धारणियं तं अतिरित्तं पि गेहंति । तं च आयरियसमीवं नीयं, जन तंगहियं सो वा धरइ, अन्नो वा तं धारयंति - जस्स आचार्यो ददातीत्यर्थः । अलं पज्जत्त थिरं दढं धुवं अप्पाडिहारियं धारनिजं सलखणं । “गहिए"त्ति अस्य व्याख्या[भा.४५५७] गहिते उ पगासमुहे, करेंति पडिलेहणा उदो काले । ओमंथ पाणमादी, गहणे य विपउंजंति॥ चू-जहा उवकरणं दोसुसंझाकालेसुपडिलेहिज्जति तहा ते विगहिते पाए हत्थमेत्तडंडगस्स अंतेचीरंबंधिऊण तेन तेपडिलेहंति। "गहणे यजारिसंभणिय" त्ति अस्य व्याख्या-"ओमंथ" पच्छद्धं । जं पगासमुहं तं चक्खुणा पडिलेहियं सुद्धं, ततो घेप्पति । जंपुण सणालं संकुडमुहे वा तं दाहिणकरेण घेत्तुं ओमथिङ काउं वामकरमणिबंधे तिन्नि वारा अक्खोडेति, अन्ने तिन्नि करतले, अन्ने तिन्नि वारा भूमीए, एवं नवहिं पप्फोडणाहिं जति सुद्धं तो घेप्पति ।। एसा गहण विधी । इदानिं साधूणं गहणविधी भण्णति[भा.४५५८] गहितेहिं दोहि गुरुणा, गेण्हंति गयग्गहि जधा वुटुं। ओमाति काउ मत्ते, सेसा दुविहा कमेणेवं ॥ छू-पुव्वगुरूपडिग्गहंमत्तगंपच्छाचदोपादेगेण्हति।पच्छाजेगयापायाणंतेअहारातिनियाए पडिग्गहे गेण्हंति । तेचेव “ओमादी" पच्छानुपुव्वीए मत्तगेगेण्हति । पछाजे सेसगा साहू तेवि एवं चेव पुव्वाणुक्कमेण य पच्छाणुक्कमेण य पडिग्गहमततगे गेण्हति ॥ एसा छिन्नेसु विधी । इमा अछिन्नेसु[भा.४५५९] एमेव अछिन्नेसु वि, गहिते गहणे य मोत्तुं अइरेगं । एत्तो पुराणगहणं, वोच्छामि इमेहि उपदेहिं ।। धू-एवं अच्छिन्नेसु वि गहिएसु, गहणकाले य एसेव अविसिट्ठो विधी, नवरि अच्छिन्नेसु अतिरितं नस्थि ।। अहिणवगहणं भणियं । इदानि पुराणग्गहणं भण्णति। [भा.४५६०] आगम गम कालगते, दुलहे तिहि कारणेहिं एतेहिं । |17/27 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003370
Book TitleAgam Sutra Satik 34 Nishith ChhedSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 34, & agam_nishith
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy