SearchBrowseAboutContactDonate
Page Preview
Page 915
Loading...
Download File
Download File
Page Text
________________ निशीथ-छेदसूत्रम् -३- १४/८६७ [भा.४५४९] दुविधा छिन्नमच्छिन्ना, लहुओ पडिस्सुणंते य। गुरुवयणदूरे तत्थ उ, गहिते गहणे यजं भणियं ॥ चू-अभिग्गही वावारिया वा भणिया-गच्छह परिमाणपरिच्छिण्णणि वीसं पाताणि आणेह, अच्छिन्नाणि वा संदिट्ठा “जत्तिए लभह त्ति तत्तिए आनेह" त्ति । एवं गच्छंते कोति भणेज - "ममं पि पादं आणेह"त्ति । एवं भणंतस्स मासलहुं । आणेहामि त्ति जो पडिसुणेति तस्स वि मासलहुं । एत्थ इमा विही - जस्स पाएण कजं सो गुरुं विन्नवेति, जो य भण्णते तेन वि गुरू पुच्छियव्यो । अह दूरं गताणं को वि भणेज - मे पातं आणेह तस्थ उ साधारणं । गुरुवयणं ठति - "गिहिस्सामो अम्हे पायं तस्स उगुरू जाणगा भविस्संतीत्यर्थः।' गतेसु भायणभूमिं गहिएसु भायणेसु गहणकाले वा भायणाणं जं विधाणं भणियं पडिलेहणादिकं तं सव्वं कायव्वं ।। एतीए चेक गाहाए इमं वक्खाणं, “छिन्नं" ति अस्य व्याख्या[भा.४५५०] गेण्हह वीसं पाते, तिन्नि पगारा य तत्थ अतिरेगे। तत्थेव भणति एक्को, बितिओ पंथम्मि दलूणं॥ चू-चीसाए अतिरित्तस्स इमे तिन्नि पगारा - जे ते भायणाणं गंतुकामा ते तत्थेव वसहीते ठिवा अनिग्गए । एगो भणति - “ममं पि पायं आणेह" । बितिओ वसहीए निग्गए पंथट्टिते आसण्णे दूरे वा भण्णति - "ममं पि पादं आणेह" ति ।। [भा.४५५१) ततिओ लक्खणजुत्तं, अहियं वीसाए ते सयं गेण्हे । एए तिन्नि विगप्पा, हवंति अतिरेगपातस्स ॥ चू-वीसाए गाहए लुसक्खणंपादलद्धं,तंसयमेवगेण्हतितति, तिन्निपगाराअतिरेगपादस्स।। "तत्थे भणति एक्को"त्ति अस्य व्याख्या[भा.४५५२] आयरिए भणाहि तुमं, लज्जालुस्स व भणंति आयरिए। नाऊण व सढभावं, नेच्छंतिधरा भवे लहतो॥ च- ते पायपट्टितै एगो साधू भणति - “मम वि पायं आनेह", सो क्त्तव्यो आयरिए तुमं भणाहि । जतिसो लज्जाए गुरुंन सकेइ भणिउं, ताहे ते पायपट्टिता गुरुं विन्नति - एस साधू भणति - “मम पिपायं आनेह" त्ति, किं करेमो त्ति । जं गुरू भणति त करेंति । अह सो पायट्ठी सढभावो त्ति गुरुं न विन्नवेति ताहे से पादपहिता तदट्ठाए गुरुंनोविण्णवेति । "इहर" त्ति-जइ असढभावस्स गुरुंन विन्नवेति तो मासलहुँ । [भा.४५५३] जइ पुण आयरिएहिं, सयमेव पडिस्सुयं हवति तस्स। लक्खणमलक्खणजुत्तं, अतिरेगंजं तुतं तस्स ।। घू- "मम विपाद आनेह"त्ति एवं भण्णमाणं आयरिएण सयमेव सोउं भणितो- "अजो! आनेजह से पातं"। ताहे जं वीसाए उवरिंलब्भतितं लक्खणजुत्तं वा अलक्खणजत्तं वा तं तस्स आभवति, नो तंपायं अन्नेन पादेण विप्परावत्तेयव्वं ।। "बितिओपंथम्भिदणं"ति अस्य व्याख्या[भा.४५५४] आसन्ने परभितो, तदट्ठ आगंतु विन्नति गुरुं। तंचेवपेसवेंति व, दूरगताणं इमा मेरा ।। धू-अह वसहीतो निग्गता तो आसन्ने ठित्ता परेण भणिता - “ममं पि पातं आनेह" त्ति।। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003370
Book TitleAgam Sutra Satik 34 Nishith ChhedSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 34, & agam_nishith
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy