________________
निशीथ-छेदसूत्रम् -३-१४/८६३ खू-निम्मलाफुल्ला, सुगंधगंधेअखिभरणगुलिया पंचवन्निया धोतितापोत्ता, एते भिक्खनिमित्तं देति । तहा तिविधे गिलाणोसढे, अगिलाणे गिलाणभूते गिलाणे वा । अगिलाणीभूते उड्डाहो भवति । अह पउणो तो भणति - भिक्खिनिमित्तं चाडं करेति । असंजयस्स दिन्ने पन्नत्ते वा अधिकरणं, एस्थ आयदव्वकए चउलहुं । इमं परभावकीय[भा.४४७७] वतियादी मंखमादी, परभावकतो तु संजयवाए।
उपायणा निमंतण, कीयकडे अभिहडे ठविते॥ धू-वतिया गोउलं ।म खो सेज्जातरो । सो संजयट्ठा भावकीयं भावेण उप्पादणा । निमंतितो भणाति - तुब्भंचिय पासे अच्छउ ताव । एत्थ तिन्नि दोसा-कीयकडं अभिहडं ठवियं च ॥
एतीए गाहाए इमं वक्खाणं[भा.४४७८] सागारियमंखछंदण, पडिसेहो पुच्छ बहुगए वरिसे।
कयरिं दिसिं गमिस्सह, अमुइं तह संथवं कुणति ।। धू-एगत्थ गामे साहू वासं ठिता। तत्थय मंखो सेज्जातरो । सो भिक्खं गिण्हह त्ति निमंतेति। सेज्जातरपिंडो पडिसिद्धो । ताहे सो मंखो बहुवोलीणे वासे आयरियं पुच्छति । ताहे आयरिएहिं कहियं- अम्हे पभायदिवसे अमुगं दिसिं विहरिस्सामो । ताहे सो मंखो तं दिसिं गंतुं वइयाए मंखत्तणेण मंखफलकहत्थो गओ । सुहंदुक्खं धम्मं कहेंतो संथवं करेति । ताहे जे जणा तुट्ठा घयनवनीय-दहि-खीरादि देति ।। ताहे सो[भा.४४७९] दिजंते पडिसेहो, कज्जे घेच्छं निमंतण जईणं ।
पुबगओ आगएK, संछुभइ एगगेहम्मि । चू-पडिसेधेति, भणतिय उप्पन्ने कज्जे धेच्छामिति । तस्सेवं साधू उदक्खंतस्स आगया। ताहे ते साधू गामबाहिं भणाति-इमा वइया सगोरसा वेलं करेहि त्ति निमंतेति । साहूहं अच्छियं। सो पुव्वगतो वइयाए आगतेसु साधूसु खीर-दहिमादियं पुब्बुप्पादियं एगम्मि घरे संछुमति । सब्वे ते य भणिया - देजह साधूणं । साधू य भणाति - अमुगं गिहं सगोरसं तत्थ वचह । गतो साधू । मखेण उप्पातियं तं दिन्नं । एवं परभावकीयं । इत्थ मासलहुं ।। साधुभावकीय इमं[भा.४४८०] धम्मकहि वादि खमए, एत्तो आतावए सुए ठाणे ।
जाती कुलगणकम्मे, सिप्पम्मि व भावकीयं तु ॥ चू. “धम्मकहि"त्ति अस्य व्याख्या[भा.४४८१] धम्मकहातोऽहिज्जति, धम्मकहाऽऽउट्टियाण वा गिण्हे ।
कहयंति साहवो चिय, तुमं व कहि अच्छते तुसिणी॥ चू- लभत्थी धम्मकहा अहिजति, तत्थ अलद्धे वि भावकतो भवति । धम्मेण वा कहितेण आउट्टा दितिते सहत्था तो गेण्हति। अहवा-पुच्छितो “तुम सो धम्मकही?" ताहे भणति “साहवो च्चिय कहयंति।' अहवा - भणाति “आमं ।" अहवा- तुसिणीतो अच्छति ।। अहवा - भणेजा[भा.४४८२] किंवा कहेज्ज छारा दगसोयरिया व किं व गारस्था।
किं छगलयगलवलया मुंडकुटुंबीय किं कहिते॥ चू- किमिति क्षेपे। छारत्ति भोया, परिव्वायगा दगसोयरी, गारत्था गिहवासवादिनः जंणे
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org