________________
३६७
उद्देशक : १३, मूलं-८२८, [भा. ४३३४]
धू-दो विगाहातो ततियउद्देसकगमेण पूर्ववत् ॥ म. (८२१) जे भिक्खू अरोगियपडिकम्मं करेति, करेंतं वा सातिजति ।।
चू-अरोगो निरुवहयसरीरो।मा मेरोगो भविस्सतित्तिअनागयंचेव रोगपरिकम्मंकरेतितस्स चउलहुँ, आणादिया य दोसा। [भा.४३३५] जे भिक्खू अरोगत्ते, कुजा हि अनागयं तु तेगिच्छं।
सो आणा अणवत्थं, मिच्छत्त-विराधनं पावे ॥ धू-इमेहिं कारणेहिं अववादेण कुजा[भा.४३३६] विहरण वायण आवासगाण मा मे व ताण वा पीला।
होज्जा हि अकीरते, कप्पति हुअनागयं काउं। चू-विहरणं जाव मासकप्पो न पूरति ताव करेमि, मा मासकप्पे पुन्ने विहरणस्स वाधातो भविस्सति । रोगे वा उप्पन्ने मा वायणाए वाघाओ भविस्सइ । विविधाण वा आवासगजोगाणं रोगमुप्पन्ने कमंअसहमाणेहिं हरितादिच्छेदणं अन्नवाकिंचि गिलाणट्ठावताइयारंकरेज, अनागयं पुणकीरमाणेकम्मेफासुएणकीरमाणेव्रतभंगोन भवति, तम्हाअनागयंकप्पतिकाउं।एमादिकारणे अवेक्खिऊण अनागयं रोगपरिकम्मं कजति । जतो भन्नति[भा.४३३७] अमुगो अमुगं कालं, कप्पति वाही ममं तितं नातुं।
तप्पसमणी उ किरिया, कप्पति इहरा बहू हानी ।। चू-ममंजप्पसरीरस्सअमुगोवाही अमुगेकाले अवस्समुप्पजति तस्स रोगस्सअनागपंचेव किरिया कजति । "इहर"त्ति उप्पन्ने रोगे किरियाए कज्जमाणीए बहू दोसा, दोसबहुत्ताओ य संजमहानी भवति ।। अनागय कञ्जमणे इमे गुणा[भा.४३३८] अप्पपरअनायासो, न य कायवहो न या विपरिहानी।
नय चट्टणा गिहीणं, नहछेज्जरिणेहि दिटुंतो॥ चू- अनागतं रोगपरिकम्मे कञ्जमाणे अप्पणो परस्स य अनायासो भवति, कमे फासुएण कञ्जमाणे कायवधो न भवति, न य सुत्तत्थे आवस्सगा परिहानी भवति, अनागतं जहालाभेण सणियं कजमाणे गिहीणं चमढणा न भवति । किंच उवेक्खितो वाही दुच्छेज्जा भवति, जहा रुक्खोअंकुरावस्थाए नहच्छेजो भवति, विवडितो पुणजायमूलो महाखंधो कुहाडेणविदुच्छेजो, रिणं पिअवदिअंअप्पत्तणओ सुच्छेज्जं, विवड्डियं दुगुणचउगुणं दुच्छेलं, एवं वाही वि अनागतं सुच्छेजो, पच्छादुच्छेजो।जोसुत्तत्येसुगहियथोगहणसमत्थोगहणसमत्थोयजोय गच्छोवग्गहकारी कुलगणसंघकज्जेसुयपमाणं तस्स एसा विधी । जो पुण न इमेरिसो तस्स इमा विधो[भा.४३३९] जो पुण अपुब्बगहणे, उवग्गहे वा अपच्चलो परेसिं।
असहू उत्तरकरमे, तस्स जहिच्छा न उ निओगो । धू-अमिणवाणंसुत्तत्याणंगहणेअसमत्थो, साधुवग्गस्सववत्थपायभत्तपाणओसढभेसज्जादी एतेहिंउवग्गहंकाउं असमत्यो, उत्तरकरणंतवोपायच्छित्तंवा तत्य विअसहू, एरिसस्स परिसस्स इच्छा न नियोगो “अवस्समणागयं कायव्वं" ति॥
मू. (८३०) जे भिक्खू पासत्थं वंदइ, वंदंतं वा सातिजति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org