________________
३६४
निशीथ-छेदसूत्रम् -२. १३/८२५ छिड्डगुरुं मनं, मछादीवसासुत्तं मझे कज्जति, इक्खुरसेवा गंडियास्तंत । सव्वेसुतेसुजहासंभवं अप्पणो अचक्खुविसयत्था नयणादिया देहावयवा पलोएइ, तत्थ स्वं रूपंपश्यति ।चोदक आह - "किं तत्पश्यति?" आचार्याह-आत्मच्छायांपश्यति । पुनरप्याह चोदकः-"कथं आदित्यभास्वरद्रव्यजनितच्छायादिगमागंमुक्त्वा अन्यतोऽपि श्यते?" आचार्याह-अवोच्यते, यथा दमरागेन्द्रनीलप्रदीपशिखादीनां आत्मस्वरूपानुरूपप्रभाछाया स्वत एव सर्वतो भवति, तथा सर्व - पुद्गलद्रव्याणां आत्मप्रभुनुरूपा छाया सर्वतो भवत्यनुपलक्षा वा इत्यतोऽन्यतोऽपि श्यते । पुनरपिचोदकराह-“जदिअप्पणोछायंदेहति तो कहं अप्पणोसरीरसरिसंवन्नरूपंनपेच्छति?" अत्रोच्यते[मा.४३१९] सामा तु दिवा छाया, अभासुरगता निसिं तु कालामा।
सच्चेव भासुरगता, सदेहवन्ना मुणेयव्वा ॥ चू-आदित्येनावभासिते दिवाअभास्वरे अदीप्ति भूम्यादिके द्रये वृक्षादीनां निपतिता छाया छायेव दृश्यते अनियंञ्जतावयवा वर्णतः श्यामाभा, तस्मिन्नेव अभास्वरे द्रव्ये भूम्यादिके रात्री निपतिता छाया वर्णतः कृष्णाभा भवति ।जया पुण सच्चेव च्छाया दिप्तिमति दर्पणादिके द्रव्ये निपतिता दिवा रात्रौ वा तदा वर्णतः (शरीरवर्णतः) शरीरवर्णव्यंजितावयवा च दृश्यते, साच छाया सध्श न भवति ॥ चोदक आह - यदि छाया सध्शा न भवति, सा कथं न भवति? किंवा तत् पश्यंति ? अत्रोच्यते[भा.४३२०] उज्जोयफुडम्मि तु दप्पणम्मि संजुज्जते जया देहो।
___ होति तया पडिबिंब, छाया व पभाससंजोगा। घू-उज्जीयफुडोदप्पणो, निर्मल श्यामादिविरहितः, तम्मियदासरीरंअन्नंवा किंचिघडादि संजुजते तदा स्पष्टं प्रबिंब प्रतिनिभं भवति घटादीनां । जदा पुण स दप्पणो सामाए आवरितो गगनं वाअब्मगादीहिं आवनरितं, तदा तम्मि चेव आयरिसे पगासहितै देहादिसंजुत्ते छायामात्रं दिस्सति ।।इदानि सीसो पुच्छति- "तं पडिबिंबच्छायंवा को पासति ? तत्थ भन्नति-ससमयपरसमयवत्तव्बयाए[भा.४३२१] आदरिसपडिहता उवलंभति रस्सी सरूवमन्नेसि ।
तंतुन जुज्जइ जम्हा, पस्सति आया न रस्सीओ॥ चू-आत्मनःशरीरस्यया रश्मयः षड्दिशं विनिर्गताः, तासांयाआदर्शेअधःकृताः प्रतिहता रश्मयः, ता रश्मयो बिंबादिस्वरूपंउपलभंति।एषोऽभिप्रायअन्येषांपरतंत्राणां । जैनतंत्रव्यवस्थिता आहुः-न युजते एतत् । यस्मात् सर्वप्रमाणानि आत्माधीनानि, तस्मादात्मा पश्यति न रश्मयः ।। इदानीं पराभिप्राये तिरस्कृते स्वपक्षः स्थाप्यते "उज्जोयफुडम्मितु" गाहा एषोऽर्थस्तस्यार्थस्य स्थिरीकरणार्थं पुनरप्याह[भा.४३२२] जुञ्जति हु पगासफुडे, पडिबिंबं दप्पणम्मि पस्संतो।
तस्सेव जयावरणं, सा छाया होति बिंबं वा॥ चू-जुजते घटते फुडप्पगासे दप्पणे अप्पाणं पलोएंते अडिबिंब प्रतिरूपं निव्वंजितावयवं पस्सति, तं च पसंतस्स जता अदमादीहिं अप्पगासीभूतं भवति तदा तमेव बिंबं छाया दीसति,
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org