________________
निशीथ-छेदसूत्रम् -१. सेस त्ति उत्तमट्ठ-अणहियास-देस–दारा । तत्थ उत्तमट्टियस्स धम्मो परिडाहो वा, से कजति । अणहियासो दम्मं न सहति । देसे वा, जहा उत्तरावहे अञ्चत्यं धम्मो भवति । एतेसु तिसु विदारेसुअभिधारणं करेति, कवाडमादीणि वा उग्घाडेति, "आदि" सद्दातोऽपुब्धदारमुग्घाडेति छिड्डाणि वा करेति । गता तिन्नि वि दारा ॥ गता वाउक्कायस्स कप्पिया पडिसेवणा । इदाणिं वणस्सतिकायस्स दप्पिया पडिसेवणा भण्णति[भा. २४८] बीयादि सुहुम घट्टन निक्खित्त परित्तनंतकाए य ।
गमणादि करण छेयण दुरूह प्रमाण गहणे य ।। चू. बीया परित्तानंता य, “आदि" सदा दसविहो वणस्सतां । सुहुमंति पुफा, घट्टणसद्दो सव्वेसु पत्तेयं । निक्खित्तंन्यस्तं, तंपुण परित्तवणस्सतिकाए अनंतवणस्सतिकाए वा । गमणादि त्तिपरितेणानंतेण वा गमणं करेति, “आदि' सद्दाओ ठाण-निसीयण-तुयट्टन करणंप्रतिमारूपं करेति । च्छेदणं पत्तच्छेज्नं करेति । दुरूहणं आरुहणं । आमिलकादिप्रमाणं । ग्रहणं हत्थेण, च सहा पक्खेवो य । एस संखित्तो दारगाहत्थो विवरितो।। [भा. २४९] पचादी लहुगुराग, लहुगा गुरुगा परित्तनंताणं।
गाउयजा बत्तीसा, चतुलहुगादी यचरिमपदं। चू. पंच त्ति पनगं “आदि"त्ति बीयबारे, 'लहुगुरुगं त्ति' जति परित्तबीयसंघट्टणेण भत्तं गेण्हति तो लहुपणगं, अणंतबीयसंघट्टणेणं तो गुरुअं । “लहुगा गुरुगा परित्तणताणंति पणगा संवझंति । परित्त-सुहुमे पादादिणा संघटेति लहुपणगं, अणते गुरुपणगं । अहवा "लहुगा" गुरुगा परित्तनंताणंति निक्खित्तदारंगहियं, परित्तवणस्सतिकाए अनंतरनिक्खेत्ते लहुगा, अनंते अनंतरनिक्खित्ते गुरुगा, परित्तानंतवणस्सतिकायपरंपरनिक्खित्ते लहुगुरुमासो, परित्तानंतवणस्सतिकाए मीसे अनंतरनिक्खित्ते लहुगुरुमासो, तेसु चेव परंपरे जहसंखेण लहुगुरुपणगं । गमणदारे गाउय जा बत्तीस त्ति गाउआओ आरब्भ दुगुणा दुगुणेण जाच बत्तीसं जोयणाणि गच्छति, एत्थ असु ठाणेसु चउलहुगादी चरमपदंति गाउए चउलहुयं एवं-जाव बत्तीसाए पारंचियं । एवं परिते।अणंते गाउयाइ दुगुणेणजा सोलस चउगुरुगादी चरिमं पावति "च" सद्दो अवधारणे॥ [भा. २५०] पनगं तु बीय घट्टे, उक्कुट्टे सुहुमघट्टणे मासो।
सेसेसुपुढवीसरिसं, मोत्तूणं छेदणदुरुहे ।। घू. पंचादी लहुगुरुग त्ति एतस्स चिरंतनगाहापायस्स सिद्धसेनाचार्यः स्पष्टेनाभिधानेनार्थमभिधत्ते । पणगंतु बीयघट्टे गतार्थं । सचेयणवणस्सती उदूहले छुण्णो पीसणीए वा पीट्ठो सरसो उक्कुट्ठो भण्णइ । सो पुण परित्तो अनंतोवा, तस्संसट्टेण हत्यमत्तेण भिक्खं गिण्हइ, परित्ते मासलहुं, अनंते मासगुरूं। सुहुमा फुल्ला, ते परित्तानंता वा, ते जिंधेतो घट्टेति । मासो त्ति परित्तेसु मासलहुँ, अणंतेसु मासगुरुं । सेसेसु ति करण-छेदण-दुरुहण-पमाण-ग्रहणदारा, एतेसु पुढवीसरिसं, मोत्तूणंछेदण दुरुहे कंठ्यं ॥छेदेण दुरुहण वक्खाणं । [भा. २५१ छेदनपत्तच्छेज्ने, दुरुहण खेवा तु जत्तिया कुणति ।
पच्छित्ता तु अनंते, अगुरुगा लहुगा परित्तेसु ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org