________________
उद्देशक : १३, मूलं - ८१४, [भा. ४२८८]
[ भा. ४२८८] गिहिअन्नतित्थियाण व, जे कुज्जा वागरेज वा भिक्खू । विजाई च पउंजे, सो पावति आणमादीणि ॥
धू- कोउअभूतीण करणं, पसिणस्स पसिणापसिणस्स निमित्तस्स लक्खणवंजणसुविनाण य वागरणं, सेसाणं विज्जादियाण पउंजणता ॥ कोउआदियाण इमं विसेसरूवंहाणादिकोउकम्मं, भूतीकम्मं सविजगा भूती । विज्जारहिते लहगो, धउवीसा तिन्नि पसिणसया ।।
[भा. ४२८९ ]
चू- निंदुमादियाण मसाणचच्चरादिसु ण्हवणं कञ्जति, रक्खानिमित्तं भूती, विज्जाभिमंतीए भूतीए चउलहुं । इयराए मासलहुं । पसिणा एते पण्हवाकरणेसु पुव्वं आसी ॥
[भा. ४२९० ] पसिणापसिणं सुविणे, विज्जासिद्धं तु साहति परस्स । अहवा आईखिणिया, घंटियसि परिकहेति ॥
- सुविणयविज्जाकहियं कधिंतस्स पसिमापसिणं भवति । अहवा - विज्जाभिमंतिया घंटिया कन्नमूले चालिज्जति, तत्थ देवता कधिति, कहेंतस्स पसिणापसिणं भवति, स एव इंखिणी भन्नति ।। [ भा. ४२९१] लाभालाभसुहदुहं, अनुभूय इमं तुमे सुहिहिं वा । । जीवत्ता एवइयं कालं सुहिणो मया तुज्झं ॥
चू-पुच्छगं भणति - अतीतकाले वट्टमामे वा इमो ते लाभो लद्धो, अनागते वा इमं भविस्सति । एव अलाभं पि निद्दिस्सति, एवं सुहदुक्खे वि संवादेति । अहवा भन्नति - सुहीहिं ते इमं लद्धमनुभूतं वा | अहवा भणाति मातापितादिते सुहिणो एवतियं कालं जीविया, अमुगे काले एव मता ॥ [ भा. ४२९२] दुविहाय लक्खणा खलु, अब्भितरबाहिरा उदेहीणं । बहिया सर- वन्नाई, अंतो सब्भावसत्ताई ॥
[भा. ४२९३]
धू- पागयमणुयाणं बत्तीसं, अट्ठसंय बलदेवावासुदेवाणं, अट्टसहस्सं चक्कवट्टितित्थकराणं । जे पुट्ठा हत्यपादादिसुलक्खिज्जुंति तेसिं पमाणं भणियं, जे पुण अंतो स्वभावसत्तादी तेहिं सह बहुतरा भवंति, ते य अन्नजम्मकय सुभणामसरीरअंगोवगकम्मोदयाओ भवंति ॥ लक्खणवंजणाण इमो विसेसो
[ भा. ४२९४]
बत्तीसा अट्ठसयं, अट्ठसहस्सं च बहुतराई च । देहे देहीण लक्खणाणि सुहकम्भजणियाणि ॥
३५९
माणुम्माणपमाणादिलक्खणं वंजणं तु मसगादी । सहजं च लक्खणं, वंजणं तु पच्छा समुप्पन्नं ॥
चू- माणादियं लक्खणं, मसादिकं वंजणं । अहवा - जं सरीरेण सह उप्पन्नं तं लक्खणं, पच्छा समुप्पन्नं वंजणं ॥ माणुम्माणपमाणस्स य इमं वक्खाणं
[भा.४२९५] जलदोणमद्धभारं, समुहाइ समुस्सितो व जा नव तु । मानुम्मानपमामं, तिविहं खलु लक्खणं एवं ॥
चू- जलभरियाए दोणीए जलस्स दोणं छड़ेंतो माणुजुत्तो पुरिसो, तुलारोवितो अद्धभारं तुलेमाणो उम्माणजुत्तो पुरिसो भवति, बारसंगुलपमाणाई समुहाई नव समुस्सितो पमानवं पुरिसो, एवमादि तिविधलक्खणेण आदिस्सति - तुमं रायादि भविस्सति ॥ इदानिं देवाणं भन्नति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org