________________
३४६
निशीथ-छेदसूत्रम् -२-१२/७८८ सावयतेणे तिम्हेगतरा, विराधना संजमाऽऽयाए॥ घू-पुव्वद्धस्स इमं वक्खाणं[मा.४२२२] तस-उदग-वणे घट्टण, सिंचण लोगोय नाविसिंचणया ।
लोट्टण उवही उभए, वुड्डण एमेव अस्थाहे ॥ धू-जलसंभवा तसा, दग सेवालादि वणकायो एते संघट्टण-परितावण-उद्दवणादि । साधु उवगरणं वा लोगो नाविगा वा सिंचेज्ज वा, पादेहिं वा मलेजा, साधु उवकरणं वा वणावातो लोट्टेज । अतिसंवाधे वा सयं लोट्टेज्ज । एवं वाहे अत्थाहे वा उवहि आता तदुभयं वा वुड्डेज ।।
- "सावयतेणे" त्ति अस्य व्याख्या[भा.४२२३] ओहारमगरादीया, घोरा तत्थ उ सावया।
सरीरोवहिमादिया, नावातेणा य कत्थइ। घू-ओहारो मच्छो । सेसं कंठ । सरीरतेणा उवकरणतेणा उभयतेण वा कत्थइ समुद्दमझे नावाहिं भमंति ।। "तिण्हेगतर"त्ति अस्य व्याख्या[भा.४२२४] सावयतेणे उभयं, अनुकंपादी विराधना तिन्नि।
संजम आउभयं वा, उत्तर-नावुत्तरंते य॥ चू-सावया, तेणा, सावया वितेना वि।अहवा-अनुकंपाए पडिणीयट्ठयाए अनुकंपडिणीयट्टयाए वा । अहवा- संजमविराधना आयविराधना उभयविराधना । अहवा- नावं आरुभते, नावा आरूढे, नावातो उत्तरंते य एवं बहवा पच्चवाया भवंति ।। संतरणं गतं ।
इदानि "उत्तरणं तत्थ[भा.४२२५] जंघद्धा संघट्टो, संघटुवरितु लेव जा नाभी।
तेन परं लेवुवरिं, तुंबादी नाववजेसु ।। चू- जत्थ तले पादतलातो आरुभेऊणं जाव मुक्कजंघाए अद्धं बुड्डुति एस संघट्टो भन्नति । मुक्कजंघद्धाओ आरुभेऊण उवरिं जाव नाभी वुड्डुति एस लेवो भन्नति । नाभीतो आरभेऊण उवरिं सव्वं लेवोवरिं भन्नति । तंदुविह - थाहं अथाहं च । जत्थ नासियं न बुडुति तं थाहं । जत्थ पुण नासिया बुड्डुति तं अत्थाहं । तुंबादिएसु वा नावावजेसु जत्थ तरंतो जलं संघट्टेति तं सव्वं उत्तरणं भन्नति ॥ तत्थ उत्तरणे इमे दोसा[भा.४२२७] संगट्टणा य सिंचण, उवकरणे पडण संजमे दोसा।
चिक्खल्ल खाणु कंटग, सावय-भय-बुन्झणे आता। घू-लोगेण साधुस्स संघट्टणा, साधू वा जलं संघद्देति । अधवा - संभवतो कायसंघट्टणे पच्छित्तं वत्तव्यं । संघट्टणगहणा परितावणोद्दवणे विगहिते, तन्निप्फन्नं च । पडिनीओ साधुं उवकरणंच वा से सिंचति, अनुकंपाए वा साधुंसिंचति, साधूवा अप्पणाअप्पानं सिंचेज्जा, पडणं वा साधुस्स उवकरणस्स वा उदए। एते संजमदोसा । इमे पच्छद्धगहिता आयविराधना दोसा - सचिखले जले खुप्पति, जलमज्झे अचक्खुविसएखाणुकंटएण वा विज्झज्ज, मगरादी सावयभयं भवति, नदीवाहेण वा वुज्झइ ।। इमं च कप्पसस चउत्थुददेसगाभिहितसुत्तस्स खंडं भन्नति, एरवति कोणालासु जत्थ चक्किया इत्यादि । इमो सुत्तत्थो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org