________________
३४२
निशीथ-छेदसूत्रम् -२-१२/७८१ आणादियाय दोसा। [भा.४१९६] दियराओ गोमतेणं, चउक्कभयणा तुजा वणे वुत्ता ।
एत्तो एगतरेणं, मक्खेंताणादिणो दोसा ॥ चू-चउक्कमयमा चउभंगो ततिओद्देसए जा व्रणे वुत्ता, इहं पिसनेक ॥ [भा.४१९७] नचुप्पतितंदुक्खं, अभिभूतो वेयणाए तिब्वाए।
अद्दीनो अव्वहितो, तंदुक्खऽहियासते सम्म । [भा.४१९८] अव्वोच्छित्तिनिमित्तं, जीयट्ठीए समाहिहेउं वा।
एएहिं कारणेहि, जयणा आलिंपणं कुज्जा ।। धू-गोमयगहणे इमा विधी[भा.४१९९] अभिनववोसिट्ठासति, इतरे उवओग काउ गहणं तु ।
माहिस असती गव्वं, अनातवत्थं च विसघाती ।। चू-वोसिरियमेत्तं घेत्तव्यं, तंबहुगुणं । तस्सासति इयरं चिरकाल वोसिरियं, तंपि उवओगं करेत्तुं गहणं । जदि न संसत्तं पि माहिसं घेत्तव्वं ! माहिसासति गव्वं । तं वि अनायवे ठियं, छायायामित्यर्थः,तं असुसितं विसघाति भवति, आयवत्थं पुण सुसियरसं न गुणकारी ।।
मू. (७८२) जे भिक्खू दिया आलेवणजायं पडिग्गाहेत्ता दिया कार्यसि वणं आलिंपेज वा विलिंपेज वा आलिंपंतं वा विलिंपंतं वा सातिञ्जति ।।
मू. (७८३) जे भिक्खू दिया आलेवणजायं पडिग्गाहेत्ता रत्तिं कांसि वणं आलिंपेज वा विलिंपेज वा आलिंपंतं वा विलिंपतं वा सातिजति ॥
मू. (७८४) जे भिक्खू रत्ति आलेवणजायं पडिग्गाहेत्ता दिया कार्यसि वणं आलिपेज वा विलिंपेज वा आलिंपंतं वा विलिंपतं वा सातिजति॥
मू. (७८५) जे भिक्खू रत्तिं आलेवणजायं पडिग्गाहेत्ता रत्तिं कायंसि वणं आलिंपेज वा विलिंपेन वा आलिंपंतं वा विलिंपंतं वा सातिजति ।।
चू-आलेवणजातं आलेवणप्पगारा। [मा.४२००] दियरातो लेवणं, चउक्कभयणा तुजा वणे वुत्ता।
एतो एगतरेणं, मक्खेंताणादिणो दोसा ।। [भा.४२०१] सो पुण लेवो चउहा, समणो पायी विरेग संरोही।
__ वडछल्लितुवरमादी, अनाहारेण इह पगतं ।। घू-वेदनंजोउवसमेति, पायिपागकरेति, विरेयणोपुव्वं रुधिरंदोसेवा निग्घाएति, ३। संरोही रोहवेति, ४। जावइया वडछल्लिमादी तुवरा वेयणोवसमकारगा । इह अनाहारिमं परिसावेत॥ [भा.४२०२] नचुप्पतितं दुखं, अभिभूतो वेयणाए तिव्याए।
अद्दीनो अव्वहितो, तंदुक्खऽहियासए सम्मं ॥ [भा.४२०३] अव्वोच्छित्तिनिमित्तं, जीयट्ठीए समाहिहेतुं वा ।
एएहि कारणेहिं, जयणा आलिंपणं कुञ्जा ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org