________________
३३६
ते चेव तत्थ दोसा, बितियाए जे भणितपुवि ।।
चू- पढमपोरिसिगहियं बितियं पोरिसिं उवाइणावेंतस्स जे पुव्वं दोसा भणिया ते चेव दोसा पढभगहियं चउत्थपोरिसिं उवाइणावेंतस्स । तं उवाइणावियं परिट्ठवित्ता असंथरंतो अन्नं घेत्तुं भुंजति काले पहुप्पंते । अध कालो न पहुप्पति, तो तं चैव जयणाए भुंजेति । जयणा पणगपरिहाणीए । अनं अलब्धं पहुप्पंते वि काले तस्सेव परिभोगः । इमे अतिक्कमेकारणा
[ भा. ४१६२ ] आहचुवातिणावित वितिगिंचणपरिन्नऽसंधरंतम्मि । अन्नस्स गेहणं भुंजणं च जतणाए तस्सेव ॥ [भा. ४१६३ ] सज्झा-लेवण-सिव्वण, भायण-परिकम्मसट्टारातीहिं । सहस अणाभोगेणं, उवातितं भोज जा चरिमं ।।
चू- सज्झाए अतिउवयोगा विस्सरियं, एवं लेपपरिकम्मणं करेंतस्स, उवधिसिव्वणं, आलजालं अनेगविहाई सदेसकहं तेसिंदूरं, एतेष्वेव व्यग्रस्य सहसात्कारो अत्यंतविस्मृतिरनाभोगो।बितियपदे इमेहिं कारणेहिं उवातिणाविज्जउ, उवातिनावितं वा भुंजेज ॥
[ भा. ४१६४ ]
भयगेलन्नद्धाणे, दुब्मिक्खतवस्सिकारणजाए। कप्पति अतिकामेउंत कालमणुन्नात आहारो ॥
- बोहिगादिभएण नस्संतो लुक्को वा निष्मयं जाव भवति ताव धरेति, गिलाणवेयावच्चं करेंतो, अद्धाए वा सत्थवसगो, दुब्भिक्खे वा बहु अडंतो ॥ “तवस्से”त्ति अस्य व्याख्या[ भा. ४१६५ ] संखुन्नतो तवस्सी, एगट्ठाणम्मि न तरती भोत्तुं । तं च पढमाए लब्मति, सेसासु य दुल्लभं होति ॥
धू- विकिट्ठे तवे कते तवस्सिणा संखुत्ता अंतो पढमपोरिसिगहियं सव्वं न तरति भोतुं, असमाही वा भवति, उस्सूरे य अन्नं न लब्मेति, ताहे तं चेव धरेइ जाव चरिमं, भुंजति य । "कारण जाते "त्ति अस्य व्याख्या कुलादिकज्जेहिं वावडो धरेति भुंजति वा ॥
[ भा. ४१६६ ] आहारो व दवं वा, पढमागहितं तु सेसिगा दुलहं ।
अतरंततवस्सीणं, बालादीणं च पाओग्गं ॥
निशीथ - छेदसूत्रम् -२-१२ / ७७६
-
धू- अतरंतादियाण अट्ठा धरेति जाव चरिमा । एवमादिएहिं कारणेहिं कप्पति अतिक्कमेउं कालं अनुन्नातातो परेणं आहारेतुं च कप्पतीत्यर्थः ॥
मू. (७७७) जे भिक्खू परं अद्धजोयणमेराओ असनं वा पानं वा खाइमं वा साइमं वा उवातिणावेइ, उवातिणावेंतं वा सातिज्ञ्जति ॥
[भा.४१६७] परमद्धजोयणातो, असनादी जे उवातिणे भिक्खू ।
सो आणा अणवत्थं, मिच्छत्त-विराधनं पावे ||
Jain Education International
धू- दुगाउयं अद्धजोयणं, जो तओ खेत्तप्पमाणाओ परेण असनाइ संकामेइ तस्स चउलहुं आणादियाय दोसा ॥ आचार्य- निश्चयोत्सर्गमाह
[भा. ४१६८ ]
परमद्धजोयणातो, उज्जाणपरेण चउगुरू होंति । आणादिणो य दोसा, विराधना संजमाताए ।
For Private & Personal Use Only
www.jainelibrary.org