________________
उद्देशकः १२, मूलं-७७६, [भा. ४१४१]
३३३
[भा.४१४१] पुवाए भत्तपानं, घेत्तूणं जे उवादिणे चरिमं ।
सो आणा अणवत्थं, मिच्छत्त-विराधनं पावे ।। घू- दिवसस्स पढमपोरिसीए भत्तपानं घेत्तुं चरिमं ति चउत्थपोरिसी तं जो संपावेति तस्स चउलहुं आणादिया य दोसा । आहच्च कदाचित् कालप्पमाणं अभिहितं जंतस्स अतिक्कमणं तं उवातिणावितं भन्नति । सिया अवधारणे, भुंजंतस्स वि चतुलहं, जिणकप्पियस्स अतिक्कमणे भुंजणेयचउगुरुं,चिट्ठतुतावचउत्थपोरिसी, पढमातोबीया चरिमा, बितियाओततिया चरिमा, ततियाओ चउत्थी चरिमा ।। एवं पुव्वा विभाणियब्बा, जतो भन्नति[भा.४१४२] बितियातो पढम पुव्वा, उवादिणे चउगुरुंच आणादी।
दोसा संचय संसत्त दीहसाणे य गोणे य॥ चू-बितियपोरिसिं पडुच पढमापुव्या भन्नति ततियं पडुच्च वितिया पुव्वा, चउत्थस्स ततिया पुव्वा । एवं जत्थ गहणं तत्थेव भुंजियवं, जो अतिक्कामेति तस्स चउगुरुंचउलहुं आणादिया य दोसा । इमे य संचयाइया ॥ [भा.४१४३] अगनि गिलाणुचारे, अब्भुट्ठाणे पाने पाहुणे निरोहे य ।
सज्झायविणयकाइय, पयलंतपलोट्टणे पाणा।। चू-"संचयसंसत्तस्स" व्याख्या[भा.४१४४] निस्संचया उ समणा, संचयो गिही तु होति धारेता।
संसत्तअनुवभोगा, दुक्खं च विगिंचितुं होति॥ चू- गृहीत्वा धरणप्रसंगे संचयस्तत्र गृहीवद् भवति, चिरं च अच्छंतं संसज्जति, संसत्तं च दुक्खं विगिंचिज्जति, परिठावेंतस्स य विराधनादिनिप्फन्नं, भारवि (द्दि] यावडो दीहसाणेहिं डसिंजति, गोणेणवाआहम्मति, एत्य आयरिवाहनानिष्फन्नंचउगुरुं। अह तब्भया निविखवति तोचउलहुं । परितावणादीजाव चरिमंनेयव्वं । आउलभावे भाणभेदंकरेज ।तप्पडिबंधेअगनिना वाडज्झतिउवकरणंवा,जंचउवधिनाविनापावति। गिलाणवेयावच्चंकातुंनतरति, उव्वत्तणादीयं अकीरंते य परितावणादियं । अह निक्खिवंति तो निक्खवणदोसा । उच्चारपासवणमत्तगं कहं परिवेत्तु धरेतुवा, गुरु पाहुणगस्स वा अब्मुट्ठाणं न करेति । अह करेति तोवियावडो भाणभेदं करेन्ज, भरियभायणधरणे गातणिरोधो असमाधी सज्झायं न पट्टवेति, आयरियादीण विनयं न करेति, सकाइयणिरोदो, अहगहितेण वोसिरति तोउड्डाहो, उघंतस्स वापलोटेज, तत्थ पानविराधना हवेज ॥ [भा.४१४५] एमेव सेसएसुवि, एगतरविराधना उभयतो वा ।
असमाहि विणयहाणी, तप्पचयनिजराए य॥ चू- “दीहसाणादीएसु दारेसु जहा संचयसंसत्ता तहा सपायच्छित्ता भणियव्वा । साधुस्स भायणस्स वा उभयतो वा । अहवा- “एगतरस्स"त्ति आयसंजमउभयविराधणा वा भारक्कमणे असमाधी गुरुमादीण य विनयहाणं करेज, अकरेंतो स निजरालाभं न लभेज ।। [भा.४१४६] पच्छित्तपरूवणय, एतेसिं ठवेंतए य जे दोसा।
गहियकरणे य दोसा, दोसा य परिहवेंतस्स॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org